अथर्ववेद - काण्ड 1/ सूक्त 13/ मन्त्र 1
ऋषि: - भृग्वङ्गिराः
देवता - विद्युत्
छन्दः - अनुष्टुप्
सूक्तम् - विद्युत सूक्त
35
नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑। नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । वि॒ऽद्युते॑ । नम॑: । ते॒ । स्त॒न॒यि॒त्नवे॑ ।नम॑: । ते॒ । अ॒स्तु॒ । अश्म॑ने । येन॑ । दु॒:ऽदाशे॑ । अस्य॑सि ॥१३.१॥
स्वर रहित मन्त्र
नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे। नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥
स्वर रहित पद पाठनम: । ते । अस्तु । विऽद्युते । नम: । ते । स्तनयित्नवे ।नम: । ते । अस्तु । अश्मने । येन । दु:ऽदाशे । अस्यसि ॥१३.१॥
विषय - आत्मरक्षा के लिये उपदेश।
पदार्थ -
[हे परमेश्वर !] (ते) तुझ (विद्युते) कौंधा लेती हुयी, बिजुली रूप को (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (स्तनयित्नवे) गड़गड़ाते हुए, बादलरूप को (नमः) नमस्कार होवे। (ते) तुझ (अश्मने) पाषाण रूप को (नमः) नमस्कार (अस्तु) होवे, (येन) जिस [पत्थर] से (दूडाशे) दुःखदायी पुरुष को (अस्यसि) तू ढा देता है ॥१॥
भावार्थ - न्यायकारी परमात्मा दुःखदायी अधर्मी पापियों को आधिदैविक आदि दण्ड देकर असह्य विपत्तियों में डालता है, इसलिये सब मनुष्य उस के कोप से डर कर उस की आज्ञा का पालन करें और सदा आनन्द भोगें ॥१॥
टिप्पणी -
१−विद्युते। भ्राजभासधुर्विद्युतो०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ−क्विप् विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रूपाय। स्तनयित्नवे। स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९। इति स्तन देवशब्दे−इत्नुच्। चुरादित्वात् णिच्। अदन्तत्वाद् उपधावृद्ध्यभावः। अयामन्ताल्वाय्येत्न्विष्णुषु। पा० ६।४।५५। इति णेः अयादेशः। गर्जनशीलाय मेघाय, तद्रूपाय। अश्मने। अशिशकिभ्यां छन्दसि। उ० ४।१४७। इति अशूङ् व्याप्तिसंहत्योः−मनिन्। व्यापनशीलाय। पाषाणाय, तद्रूपाय। दुः-दाशे। दुर्+दाशृ दाने-घञ् वा खल्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।१।१०९। अत्र। दुरोदाशनाशदमध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। इति वार्त्तिकेन ऊत्वं डत्वं च। दुर् दुःखं दाशति ददातीति दूडाशः। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयायां सप्तमी। दुःखदाविनम् अधार्मिकं पुरुषम्। अस्यसि। असु क्षेपणे-श्यन्। क्षिपसि नाशयसि ॥
Bhashya Acknowledgment
Subject - Electric Energy
Meaning -
O lord omnipotent, homage to you for electric energy, homage to you for thunder energy, homage to you for the energy that strikes like a deadly bolt, and for that which attracts and repels and conducts itself to the targets and into the absorbent materials, and by which you strike at the enemy.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal