Loading...
अथर्ववेद के काण्ड - 1 के सूक्त 13 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 13/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - विद्युत् छन्दः - अनुष्टुप् सूक्तम् - विद्युत सूक्त
    102

    नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑। नम॑स्ते अ॒स्त्वश्म॑ने॒ येना॑ दू॒डाशे॒ अस्य॑सि ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । अ॒स्तु॒ । वि॒ऽद्युते॑ । नम॑: । ते॒ । स्त॒न॒यि॒त्नवे॑ ।नम॑: । ते॒ । अ॒स्तु॒ । अश्म॑ने । येन॑ । दु॒:ऽदाशे॑ । अस्य॑सि ॥१३.१॥


    स्वर रहित मन्त्र

    नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे। नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥

    स्वर रहित पद पाठ

    नम: । ते । अस्तु । विऽद्युते । नम: । ते । स्तनयित्नवे ।नम: । ते । अस्तु । अश्मने । येन । दु:ऽदाशे । अस्यसि ॥१३.१॥

    अथर्ववेद - काण्ड » 1; सूक्त » 13; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    आत्मरक्षा के लिये उपदेश।

    पदार्थ

    [हे परमेश्वर !] (ते) तुझ (विद्युते) कौंधा लेती हुयी, बिजुली रूप को (नमः) नमस्कार (अस्तु) होवे, (ते) तुझ (स्तनयित्नवे) गड़गड़ाते हुए, बादलरूप को (नमः) नमस्कार होवे। (ते) तुझ (अश्मने) पाषाण रूप को (नमः) नमस्कार (अस्तु) होवे, (येन) जिस [पत्थर] से (दूडाशे) दुःखदायी पुरुष को (अस्यसि) तू ढा देता है ॥१॥

    भावार्थ

    न्यायकारी परमात्मा दुःखदायी अधर्मी पापियों को आधिदैविक आदि दण्ड देकर असह्य विपत्तियों में डालता है, इसलिये सब मनुष्य उस के कोप से डर कर उस की आज्ञा का पालन करें और सदा आनन्द भोगें ॥१॥

    टिप्पणी

    १−विद्युते। भ्राजभासधुर्विद्युतो०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ−क्विप् विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रूपाय। स्तनयित्नवे। स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९। इति स्तन देवशब्दे−इत्नुच्। चुरादित्वात् णिच्। अदन्तत्वाद् उपधावृद्ध्यभावः। अयामन्ताल्वाय्येत्न्विष्णुषु। पा० ६।४।५५। इति णेः अयादेशः। गर्जनशीलाय मेघाय, तद्रूपाय। अश्मने। अशिशकिभ्यां छन्दसि। उ० ४।१४७। इति अशूङ् व्याप्तिसंहत्योः−मनिन्। व्यापनशीलाय। पाषाणाय, तद्रूपाय। दुः-दाशे। दुर्+दाशृ दाने-घञ् वा खल्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।१।१०९। अत्र। दुरोदाशनाशदमध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। इति वार्त्तिकेन ऊत्वं डत्वं च। दुर् दुःखं दाशति ददातीति दूडाशः। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयायां सप्तमी। दुःखदाविनम् अधार्मिकं पुरुषम्। अस्यसि। असु क्षेपणे-श्यन्। क्षिपसि नाशयसि ॥

    इंग्लिश (1)

    Subject

    Electric Energy

    Meaning

    O lord omnipotent, homage to you for electric energy, homage to you for thunder energy, homage to you for the energy that strikes like a deadly bolt, and for that which attracts and repels and conducts itself to the targets and into the absorbent materials, and by which you strike at the enemy.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−विद्युते। भ्राजभासधुर्विद्युतो०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ−क्विप् विशेषेण दीप्यमानायै तडिते, सौदामिन्यै, तडिद्रूपाय। स्तनयित्नवे। स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्। उ० ३।२९। इति स्तन देवशब्दे−इत्नुच्। चुरादित्वात् णिच्। अदन्तत्वाद् उपधावृद्ध्यभावः। अयामन्ताल्वाय्येत्न्विष्णुषु। पा० ६।४।५५। इति णेः अयादेशः। गर्जनशीलाय मेघाय, तद्रूपाय। अश्मने। अशिशकिभ्यां छन्दसि। उ० ४।१४७। इति अशूङ् व्याप्तिसंहत्योः−मनिन्। व्यापनशीलाय। पाषाणाय, तद्रूपाय। दुः-दाशे। दुर्+दाशृ दाने-घञ् वा खल्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।१।१०९। अत्र। दुरोदाशनाशदमध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। इति वार्त्तिकेन ऊत्वं डत्वं च। दुर् दुःखं दाशति ददातीति दूडाशः। सुपां सुपो भवन्ति। वा० पा० ७।१।३९। इति द्वितीयायां सप्तमी। दुःखदाविनम् अधार्मिकं पुरुषम्। अस्यसि। असु क्षेपणे-श्यन्। क्षिपसि नाशयसि ॥

    बंगाली (1)

    पदार्थ

    (বিদ্যুতে) বিদ্যুতের তুল্য তীক্ষ্ণ (তে) তোমাকে (নমঃ) নমস্কার (অস্তু) হউক (স্তনয়িত্নবে) গর্জনশীল মেঘের সমান ভয়ঙ্কর (তে) তোমাকে (নমঃ) নমস্কার (অস্তু) হউক, (য়েন) যাহা দ্বারা (দূড়াসে) দুঃখদায়ী পুরুষকে (অস্যসি) তুমি বিচূর্ণ কর।।

    भावार्थ

    হে পরমেশ্বর! তুমি বিদ্যুতের ন্যায় তীক্ষ্ণ, গর্জনশীল মেঘের ন্যায় ভয়ঙ্কর এবং প্রস্তরের ন্যায় দৃঢ় । দুঃখদায়ী পুরুষ তোমার পরাক্রমের নিকট চূর্ণ-বিচূর্ণ হইয়া যায়।।

    मन्त्र (बांग्ला)

    নমস্তে অস্তু বিদ্যুতে নমস্তে স্তনয়িত্ববে৷ নমস্তে অস্ত্বশ্ননে য়েনা দূড়াশে অস্যসি।।

    ऋषि | देवता | छन्द

    ভৃগ্বঙ্গিরাঃ। বিদ্যুৎ। অনুষ্টুপ্

    Top