Loading...
अथर्ववेद के काण्ड - 1 के सूक्त 19 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 2
    ऋषि: - ब्रह्मा देवता - ईश्वरः छन्दः - पुरस्ताद्बृहती सूक्तम् - शत्रुनिवारण सूक्त
    40

    विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑। दै॑वीर्मनुष्येसषवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥

    स्वर सहित पद पाठ

    विष्व॑ञ्च: । अ॒स्मत् । शर॑व: । प॒त॒न्तु॒ । ये । अ॒स्ता: । ये । च॒ । आ॒स्या: । दैवी॑: । म॒नु॒ष्य॒ऽइ॒ष॒व॒: । मम॑ । अ॒मित्रा॑न् । वि । वि॒ध्य॒त॒ ॥


    स्वर रहित मन्त्र

    विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः। दैवीर्मनुष्येसषवो ममामित्रान्वि विध्यत ॥

    स्वर रहित पद पाठ

    विष्वञ्च: । अस्मत् । शरव: । पतन्तु । ये । अस्ता: । ये । च । आस्या: । दैवी: । मनुष्यऽइषव: । मम । अमित्रान् । वि । विध्यत ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 19; मन्त्र » 2
    Acknowledgment

    हिन्दी (2)

    विषय

    जय और न्याय का उपदेश।

    पदार्थ

    (ये) जो बाण (अस्ताः) छोड़े गये हैं (च) और (ये) जो (आस्याः) छोड़े जायेंगे (विष्वञ्चः) [वे] सब ओर फैले हुए (शरवः) बाण (अस्मत्) हमसे [दूर] (पतन्तु) गिरें। (दैवीः मनुष्येषवः) हे [हमारे] मनुष्यों के दिव्य बाणो ! [बाण चलानेवाले तुम] (मम) मेरे (अमित्रान्) पीडा देनेहारे शत्रुओं को (विविध्यत) छेद डालो ॥२॥

    भावार्थ

    सेनापति इस प्रकार अपनी सेना का व्यूह करे कि शत्रुओं के अस्त्र-शस्त्र जो चल चुके हैं अथवा चलें, वे सेना के न लगें और उस निपुण सेनापति के योद्धाओं के (दैवीः) दिव्य अर्थात् आग्नेय [अग्निबाण] और वारुणेय [जलबाण जो बन्दूक़ आदि जल में वा जल से छोड़े जावें] अस्त्र शत्रुओं को निरन्तर छेद डालें ॥२॥ इस मन्त्र में वर्तमानकाल का अभाव है, क्योंकि वह अति सूक्ष्म और वेगवान् है और मनुष्यों को अगम्य है।

    टिप्पणी

    २−विष्वञ्चः। म० १। विषु+अञ्चु−क्विन्। विविधगमनाः। शरवः। म० १। शृस्वृस्निहि। उ० १।१०। इति शृ हिंसायाम्−उ। बाणाः। अस्त्रशस्त्राणि। पतन्तु। निपतन्तु अधोगच्छन्तु। अस्ताः। असु क्षेपणे−क्त। क्षिप्ताः, विनिर्मुक्ताः। आस्याः। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति असु क्षेपणे-ण्यत्। क्षेपणीयाः। दैवीः। देवाद् यञञौ। वार्त्तिकम्, पा० ४।१।८५। इति देव-अञ्, देवस्य इयमित्यर्थे। टिड्ढाणञ्०। पा० ४।१।१५। इति ङीप्। वा छन्दसि पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९७। इति आद्युदात्तः। दिव्याः। आग्नेयवारुणादयो बाणाः। मनुष्य-इषवः। मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-यत् अपत्यार्थे, षुगागमश्च। मनोरपत्यम् मनुष्यः, मनुजः, मानवः। इष गतौ-उ। इषुः, बाणः। मनुष्याणाम् अस्मदीयानाम् इषवः, बाणाः, अस्त्रशस्त्राणि। मम। मदीयान्। अमित्रान्। अमेर्द्विषति चित्। उ० ४।१७४। इति अम रोगे, पीडने-इत्रच्। पीडकान शत्रून्। वि। विविधम्। विध्यत। व्यध ताडने वेधने−लोट्। छिन्त, भिन्त ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    No Enemies

    Meaning

    Let all the missiles fall far away from us, those that are shot and those which are directed to be shot at us. Let all the missiles whether manual or mechanical and super human fall upon and fix our enemies.

    Top