अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 1
ऋषि: - ब्रह्मा
देवता - सूर्यः
छन्दः - अनुष्टुप्
सूक्तम् - हृद्रोगकामलाशन सूक्त
87
अनु॒ सूर्य॒मुद॑यतां हृद्द्यो॒तो ह॑रि॒मा च॑ ते। गो रोहि॑तस्य॒ वर्णे॑न॒ तेन॑ त्वा॒ परि॑ दध्मसि ॥
स्वर सहित पद पाठअनु॑ । सूर्य॑म् । उत् । अ॒य॒ता॒म् । हृ॒त्ऽद्यो॒त: । ह॒रि॒मा । च॒ । ते॒ । गो: । रोहि॑तस्य । वर्णे॑न । तेन॑ । त्वा॒ । परि॑ । द॒ध्म॒सि॒ ॥
स्वर रहित मन्त्र
अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते। गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥
स्वर रहित पद पाठअनु । सूर्यम् । उत् । अयताम् । हृत्ऽद्योत: । हरिमा । च । ते । गो: । रोहितस्य । वर्णेन । तेन । त्वा । परि । दध्मसि ॥
भाष्य भाग
हिन्दी (2)
विषय
रोगनाश के लिये उपदेश।
पदार्थ
(ते) तेरे (हृद्-द्योतः) हृद्य की सन्ताप [चमक] (च) और (हरिमा) शरीर का पीलापन (सूर्यम् अनु) सूर्य के साथ-साथ (उद्-अयताम्) उड़ जावे। (रोहितस्य) निकलते हुए लाल रङ्गवाले (गोः) सूर्य के (तेन) प्रसिद्ध (वर्णेन) रङ्ग से (त्वा) तुझको (परि) सब प्रकार से (दध्मसि) हम पुष्ट करते हैं ॥१॥
भावार्थ
प्रातः और सायंकाल सूर्य की किरणें तिरछी पड़ने से रक्तवर्ण दीखती हैं और वायु शीतल, मन्द, सुगन्ध चलता है। उस समय मानसिक और शारीरिक रोगी को सद्वैद्य वायुसेवन और औषधिसेवन करावें, जिससे वह स्वस्थ हो जाये और रुधिर के संचार से उसका रङ्ग रक्तसूर्य के समान लाल चमकीला हो जाये ॥१॥ १−(गौः) सूर्य है, वह रसों को ले जाता [और पहुँचाता] है और अन्तरिक्ष में चलता है−निरु० २।१४ ॥ २−मनु महाराज ने भी दो सन्ध्याओं का विधान [स्वस्थता के लिये] किया है−मनु, अ० २ श्लो० १०१ ॥ पूर्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमार्कदर्शनात्। पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥१॥ प्रातःकाल की सन्ध्या में गायत्री को जपता हुआ सूर्यदर्शन होने तक स्थित रहे और सायंकाल की सन्ध्या में तारों के चमकने तक बैठा हुआ ठीक-ठीक जप करे ॥
टिप्पणी
१−अनु। अनुर्लक्षणे। पा० १।४।८४। लक्षणेऽर्थे अनोः कर्मप्रवचनीयत्वम्। कर्मप्रवचनीययुक्ते द्वितीया। पा० २।३।८। इति सूर्यशब्दस्य द्वितीया। लक्षीकृत्य सूर्यम्। १।३।५। लोकप्रेरकम्। आदित्यम्। उत्+अयताम्। अय गतौ। अनुदात्तेत्त्वाद् आत्मनेपदम्। उद्गच्छतु, विनश्यतु, इति यावत्। हृद्-द्योतः। द्युत दीप्तौ−भावे घञ्। हृदयस्य सन्तापः। हरिमा। वर्णदृढादिभ्यः ष्यञ् च। पा० ५।१।१२३। इति हरित्−भावे इमनिच्। यचि भम्। पा० १।४।१८। इति भसंज्ञायाम्। टेः। पा० ६।४।१४३। इति टिलोपः। चितः। पा० ६।१।१६३। इति अन्तोदात्तः। कामिलादिरोगजनितः शारीरो हरिद्वर्णः। गोः। पुंलिङ्गम्। गर्मेडोः। उ० २।६७। गम्लृ गतौ-डो। गौरादित्यो भवति, गमयति रसान् गच्छत्यन्तरिक्षे−इति भगवान् यास्कः−निरु० २।१४। आदित्यस्य, सूर्यस्य। रोहितस्य। रुहे रश्च लो वा। उ० ३।९४। इति रुह जन्मनि प्रादुर्भावे च−इतन्। प्रादुर्भूतस्य, उदितस्य। प्रभातकाले रक्तवर्णस्य। वर्णेन। वर्ण शुक्लादिवर्णकरणे दीपने च−घञ्। रागेण, रञ्जनेन। रूपेण। दध्मसि। दध्मः पोषयामः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Heart Trouble and Jaundice
Meaning
Let your heart trouble and paleness of body (anaemia) go off by the rising sun. We wrap you round with the crimson red of sun rays and feed you on the fruit and flowers of shalmali, the silk-cotton tree (salmalia malabarica).
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal