अथर्ववेद - काण्ड 1/ सूक्त 23/ मन्त्र 1
ऋषि: - अथर्वा
देवता - असिक्नी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
82
न॑क्तंजा॒तासि॑ ओषधे॒ रामे॒ कृष्णे॒ असि॑क्नि च। इ॒दं र॑जनि रजय कि॒लासं॑ पलि॒तं च॒ यत् ॥
स्वर सहित पद पाठन॒क्त॒म्ऽजा॒ता । अ॒सि॒ । ओ॒ष॒धे॒ । रामे॑ । कृष्णे॑ । असि॑क्नि । च॒ ।इ॒दम् । र॒ज॒नि॒ । र॒ज॒य॒ । कि॒लास॑म् । प॒लि॒तम् । च॒ । यत् ॥
स्वर रहित मन्त्र
नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च। इदं रजनि रजय किलासं पलितं च यत् ॥
स्वर रहित पद पाठनक्तम्ऽजाता । असि । ओषधे । रामे । कृष्णे । असिक्नि । च ।इदम् । रजनि । रजय । किलासम् । पलितम् । च । यत् ॥
भाष्य भाग
हिन्दी (2)
विषय
महारोग के नाश के लिये उपदेश।
पदार्थ
(ओषधे) हे उष्णता रखनेहारी, ओषधि तू (नक्तंजाता) रात्रि में उत्पन्न हुई (असि) है, जो तू (रामे) रमण करानेहारी (कृष्णे) चित्त को खींचनेहारी, (च) और (असिक्नि) निर्बन्ध [पूर्ण सारवाली] है। (रजनि) हे उत्तम रंग करनेहारी ! तू (इदम्) यह (यत्) जो (किलासम्) रूप का बिगाड़नेहारा कुष्ठ आदि (च) और (पलितम्) शरीर का श्वेतपन रोग है [उसको] (रजय) रंग दे ॥१॥
भावार्थ
सद्वैद्य उत्तम परीक्षित औषधों से रोगों की निवृत्ति करें ॥१॥ १−रात में उत्पन्न हुई ओषधि से यह आशय है कि ओषधें, गैंहूँ, जौ, चावल आदि अन्न और कमल आदि रोगनिवर्तक पदार्थ, चन्द्रमा की किरणों से पुष्ट होकर उत्पन्न होते हैं ॥ २−इसी प्रकार मनुष्यों को गर्भाधानक्रिया रात्रि में करनी चाहिये ॥ ३−ओषधि आदि मूर्त्तिमान् पदार्थ पाँच तत्त्वों से बने हैं, तो भी उनके भिन्न-भिन्न आकार और भिन्न-भिन्न गुण हैं, यह मूल संयोग-वियोग क्रिया ईश्वर के अधीन है, वस्तुतः मनुष्य के लिये यह कर्म रात्रि अर्थात् अन्धकार वा अज्ञान में है ॥ ४−प्रलयरूपी रात्रि के पीछे, पहिले अन्न आदि पदार्थ उत्पन्न होते हैं फिर मनुष्य आदि की सृष्टि होती है ॥१॥
टिप्पणी
१−नक्तम्-जाता। नज ह्रियि-क्त। नजते लज्जां प्राप्नोति अस्याम्। यद्वा। नक्क नाशने-क्त। नक्कयति नाशयति प्रकाशम् इति नक्तं रात्रिः। जनी प्रादुर्भावे-क्त। रात्रौ जाता उत्पन्ना। अज्ञातजन्मा। ओषधे। ओषः पाको धीयतेऽस्याम्, ओष+डुधाञ् धारणपोषणयोः−कर्मण्यधिकरणे च। पा० ३।३।९३। इति कि प्रत्ययः। ओषधय ओषद् धयन्तीति वा दोषं धयन्तीति वा−निरु० ९।२७। अस्यार्थः−ओषत् शरीरे दहद् रोगजातं धयन्ति पिबन्ति नाशयन्ति। ओषति दाहके ज्वरादौ एना धयन्ति पिबन्ति रोगिणो दाहोपशमनाय। पक्षद्वये, ओषत्+धेट्, पाने-कि। अथवा दोषं वातपित्तादिकं धयन्तीति वा। दोष+धेट्-कि। पृषोदरादित्वाद् दलोपः। हे रोगनाशकद्रव्य ! रामे। रमु क्रीडायाम् णिच् वा-घञ्। टाप्। रमते रमयति वेति रामा, हे रमणशीले, रमणकारिणि, सुखप्रदे। कृष्णे, कृषेर्वर्णे। उ० ३।४। इति बाहुलकाद् वर्णं विनापि। कृष आकर्षणे−नक्। टाप्। कर्षति आनन्दयति चित्तानि स्वमनोहरगुणेन। यद्वा, कर्षति वशीकरोति रोगान् सा कृष्णा। हे आकर्षणशीले। असिक्ना। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने-क्त। अथवा। षो अन्तकर्मणि-क्त नञ्समासः। छन्दसि क्नमित्येके। वार्तिकम्, पा० ४।१।३९। इति असित−टाप्, तकारस्य क्नः। असिता असिक्ना। हे अबद्धशक्ते, अखण्डवीर्ये, पूर्णसारयुक्ते। रजनि। रञ्जेः क्युन्। उ० २।७९। इति रञ्ज खगे-क्युन्, स्त्रियां ङीप्। रञ्जयतीति रजनी। हे सुरञ्जनशीले ! रजय। रञ्ज रागे, नकारलोपः रञ्जय, स्वाभाविकरागयुक्तं कुरु। किलासम्। क्लीबलिङ्गम्। किल प्रेरणे, क्रीडे-क। कर्मण्यण्। पा० ३।२।१। किल+असु क्षेपणे−अण्। किलं वर्णम् अस्यति क्षिपति विकृतं करोतीति तत् किलासम्। वर्णदूषकम् सिध्मम्। कुष्ठरोगादिकम्। पलितम्। फलेरितजादेश्च पः। उ० ५।३४। इति फल भेदने निष्पत्तौ च−इतच्, फस्य पत्वम्। फलति निष्पन्नं पक्वमिव भवतीति पलितम्। अथवा पल गतौ रक्षणे च−इतच्। शरीरश्वेततारोगः। यत्। यत् किञ्चित् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
White Leprosy
Meaning
O herb, night born you are, energised by the moon. O Rama, Krishna, Asikni, soothing, dark and dusky species of Rajani, Curcuma Longa, cure this white leprosy of the patient and give colour where it has been lost to whiteness.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal