अथर्ववेद - काण्ड 1/ सूक्त 25/ मन्त्र 1
ऋषि: - भृग्वङ्गिराः
देवता - यक्ष्मनाशनोऽग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - ज्वरनाशक सूक्त
31
यद॒ग्निरापो॒ अद॑हत्प्र॒विश्य॒ यत्राकृ॑ण्वन्धर्म॒धृतो॒ नमां॑सि। तत्र॑ त आहुः पर॒मं ज॒नित्रं॒ स नः॑ संवि॒द्वान्परि॑ वृङ्ग्धि तक्मन् ॥
स्वर सहित पद पाठयत् । अ॒ग्नि: । आप॑: । अद॑हत् । प्र॒ऽविश्य॑ । यत्र॑ । अकृ॑ण्वन् । ध॒र्म॒ऽधृत॑: । नमां॑सि । तत्र॑ । ते॒ । आ॒हु॒: । प॒र॒मम् । ज॒नित्र॑म् । स: । न॒: । स॒मऽवि॒द्वान् । परि॑ । वृ॒ङ्ग्धि॒ । त॒क्म॒न् ॥
स्वर रहित मन्त्र
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन्धर्मधृतो नमांसि। तत्र त आहुः परमं जनित्रं स नः संविद्वान्परि वृङ्ग्धि तक्मन् ॥
स्वर रहित पद पाठयत् । अग्नि: । आप: । अदहत् । प्रऽविश्य । यत्र । अकृण्वन् । धर्मऽधृत: । नमांसि । तत्र । ते । आहु: । परमम् । जनित्रम् । स: । न: । समऽविद्वान् । परि । वृङ्ग्धि । तक्मन् ॥
विषय - ज्वर आदि रोग की शान्ति के लिये उपदेश।
पदार्थ -
(यत्) जिस सामर्थ्य से (अग्निः) व्यापक अग्नि [ताप] ने (प्रविश्य) प्रवेश करके (अपः) व्यापनशील जल को (आ अदहत्) तपा दिया है और (यत्र) जिस [सामर्थ्य] के आगे (धर्मधृतः) मर्यादा के रखनेवाले पुरुषों ने (नमांसि) अनेक प्रकार से नमस्कार (अकृण्वन्) किया है। (तत्र) उस [सामर्थ्य] में (ते) तेरे (परमम्) सबसे ऊँचे (जनित्रम्) जन्मस्थान को (आहुः) वह [मर्यादापुरुष] बताते हैं, (सः=स त्वम्) सो तू, (तक्मन्) हे जीवन को कष्ट देनेवाले, ज्वर ! [ज्वरसमान पीडा देनेवाले ईश्वर !] (संविद्वान्) [यह बात] जानता हुआ (नः) हमको (परि वृङ्धि) छोड़ दे ॥१॥
भावार्थ - जो परमेश्वर उष्णस्वभाव अग्नि द्वारा शीतलस्वभाव जल को तपाता है अर्थात् विरुद्ध स्वभाववालों को संयोग-वियोग से अनुकूल करके सृष्टि का धारण करता है, जिस परमेश्वर से बढ़ कर कोई मर्यादापालक नहीं है, जो स्वयंभू सबका अधिपति है और ज्वर आदि रोगों से पापियों को दण्ड देता है, उस न्यायी जगदीश्वर का स्मरण करते हुए हम पापों से बच कर सदा आनन्द भोगें, सब विद्वान् लोग उस ईश्वर के आगे सिर झुकाते हैं ॥१॥
टिप्पणी -
१−यत्। यस्मात् सामर्थ्यात्। अग्निः। १।६।२। तेजः पदार्थविशेषः। औष्ण्यम्। आ। समन्तात्। अपः। १।४।३। आप्नुवन्ति शरीरमित्यापः। अस्य नित्यं बहुवचनत्वम् स्त्रीत्वं च। जलानि। प्राणान्। “आपः” य० १७।२९। प्राणाः। इति दयानन्द सरस्वती। अदहत्। दह दाहे=सन्तापे−लङ्। अतपत्। प्र−विश्य। अन्तर्विगाह्य। यत्र। सामर्थ्ये। अकृण्वन्। कृवि हिंसाकरणयोः−लङ्। अकुर्वन्। धर्म्मधृतः। अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। इति धृञ् धारणे−मन्। धरति लोकान् ध्रियते पुण्यात्मभिर्वा स धर्मः−न्यायः, मर्यादा। ततः। धृञ्−क्विप्, तुक् आगमः। धर्मधारकाः। मर्य्यादा-पालकाः पुरुषाः। नमांसि। णम प्रह्वत्वे−असुन्, आद्युदात्तः। नम्रभावान्। तत्र। सामर्थ्ये। आहुः। ब्रूञ् व्यक्तायां वाचि−लट् ब्रुवन्ति, कथयन्ति। परमम्। आतोऽनुपसर्गे कः। पा० ३।२।४। इति पर+मा माने−क। प्रधानम्। जनित्रम्। अशित्रादिभ्य इत्रोत्रौ। उ० ४।१७३। इति जन जनने, प्रादुर्भावे−इत्र प्रत्ययः। जन्मस्थानम्। सः। स त्वम्। सम्−विद्वान्। विदेः शतुर्वसुः। पा० ७।१।३६। इति विद ज्ञाने−शतुर्वसुरादेशः सम्यग् जानन्। ज्ञानवान्। परि-वृङ्ग्धि। वृजी वर्जने−रुधादित्वात् श्नम् परिवर्जय, परित्यज। तक्मन्। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति तकि कृच्छ्रजीवने=दुःखेन जीवने−मनिन्। हे कृच्छ्रजीवनकारिन्, ज्वर ॥
Bhashya Acknowledgment
Subject - Fever Cure
Meaning -
O Takman, painful fever, where the sustainers of the body, three humors of the body: vata, pitta and cough (wind, bile and phlegm), and seven constituents of physique: rasa or chyle, rakta or blood, mansa or flesh, meda or fat, asthi or bone, majja or marrow and virya or semen, hold their centre in the heart and in the navel and perform their function for the system, there they say is the seat of your origin. There you enter and arise and heat up and burn the fluids of the body system. O knowledgeable physician, uproot and throw out the fever.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal