अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 31/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आशापाला वास्तोष्पतयः
छन्दः - अनुष्टुप्
सूक्तम् - पाशविमोचन सूक्त
101
आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः। इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
स्वर सहित पद पाठआशा॑नाम् । आ॒शा॒ऽपा॒लेभ्य॑: । च॒तु:ऽभ्य॑: । अ॒मृते॑भ्य: । इ॒दम् । भू॒तस्य॑ । अधि॑ऽअक्षेभ्य: । वि॒धेम॑ । ह॒विषा॑ । व॒यम् ॥
स्वर रहित मन्त्र
आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः। इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥
स्वर रहित पद पाठआशानाम् । आशाऽपालेभ्य: । चतु:ऽभ्य: । अमृतेभ्य: । इदम् । भूतस्य । अधिऽअक्षेभ्य: । विधेम । हविषा । वयम् ॥
भाष्य भाग
हिन्दी (1)
विषय
पुरुषार्थ और आनन्द के लिये उपदेश।
पदार्थ
(इदम्) इस समय (वयम्) हम (आशानाम्) सब दिशाओं के मध्य (आशापालेभ्यः) आशाओं के पालनेहारे, (चतुर्भ्यः) प्रार्थना के योग्य [अथवा, चार धर्म, अर्थ, काम और मोक्ष] (अमृतेभ्यः) अमर रूपवाले, (भूतस्य) संसार के (अध्यक्षेभ्यः) प्रधानों की (हविषा) भक्ति से (विधेम) सेवा करें ॥१॥
भावार्थ
सब मनुष्यों को उत्तम गुणवाले पुरुषों अथवा चतुर्वर्ग, धर्म, अर्थ, काम [ईश्वर में प्रेम] और मोक्ष की प्राप्ति के लिये सदा पूर्ण पुरुषार्थ करना चाहिये। इनके ही पाने से मनुष्य की सब आशाएँ वा कामनाएँ पूर्ण होती हैं ॥१॥
टिप्पणी
१−आशानाम्। आङ्+अशू व्याप्तौ−पचाद्यच्, टाप्। दिशानां मध्ये। आशा-पालेभ्यः। कर्मण्यण्। पा० ३।२।१। इति आशा+पल वा पाल रक्षणे-टाप्। दिशानाम् आकाङ्क्षानां वा पालकेभ्यः। लोकपालेभ्यः। चतुः-भ्यः। चतेरुरन्। उ० ५।५८। इति चत याचने−उरन्। याचनीयेभ्यः, कमनीयेभ्यः। अथवा चतुःसंख्याकेभ्यः, धर्मार्थकाममोक्षेभ्यः। अमृतेभ्यः। मृतं मरणम्। मरणरहितेभ्यः, अमरेभ्यः। महायशस्विभ्यः। इदम्। इदानीम्। भूतस्य। लोकस्य। अधि-अक्षेभ्यः। अध्यक्ष्णोति समन्ताद् व्याप्नोति। अधि+अक्ष व्याप्तौ संहतौ−अच्। व्यापकेभ्यः। अधिपतिभ्यः। विधेम। १।१२।२। परिचरेम (विधेम) इत्यस्य प्रयोगे बहुधा कर्मणि चतुर्थी दृश्यते, यथा कस्मै देवाय हविषा विधेम। य० १३।४। हविषा। १।१२।२। आत्मदानेन, भक्त्या ॥
इंग्लिश (1)
Subject
Hope and Fulfilment
Meaning
Now with havi we do this homage to the four immortal guardians of the four quarters of space who oversee, control and protect all forms of existence. (The ruler guardians of the quarters of space according to Atharva Veda 3, 27, 1-6 are Agni, Indra, Varuna and Soma of the east, south, west and north, while Vishnu and Brhaspati are guardian rulers of the nether and upper directions. In the case of the human personality as well this same order of divine care is applicable, and these six versions of the power of Brahma Supreme protect us against hate, enmity and jealousy while they augment our physical, mental and spiritual potential as well.)
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−आशानाम्। आङ्+अशू व्याप्तौ−पचाद्यच्, टाप्। दिशानां मध्ये। आशा-पालेभ्यः। कर्मण्यण्। पा० ३।२।१। इति आशा+पल वा पाल रक्षणे-टाप्। दिशानाम् आकाङ्क्षानां वा पालकेभ्यः। लोकपालेभ्यः। चतुः-भ्यः। चतेरुरन्। उ० ५।५८। इति चत याचने−उरन्। याचनीयेभ्यः, कमनीयेभ्यः। अथवा चतुःसंख्याकेभ्यः, धर्मार्थकाममोक्षेभ्यः। अमृतेभ्यः। मृतं मरणम्। मरणरहितेभ्यः, अमरेभ्यः। महायशस्विभ्यः। इदम्। इदानीम्। भूतस्य। लोकस्य। अधि-अक्षेभ्यः। अध्यक्ष्णोति समन्ताद् व्याप्नोति। अधि+अक्ष व्याप्तौ संहतौ−अच्। व्यापकेभ्यः। अधिपतिभ्यः। विधेम। १।१२।२। परिचरेम (विधेम) इत्यस्य प्रयोगे बहुधा कर्मणि चतुर्थी दृश्यते, यथा कस्मै देवाय हविषा विधेम। य० १३।४। हविषा। १।१२।२। आत्मदानेन, भक्त्या ॥
बंगाली (1)
पदार्थ
(ইদং) এই সময় (বয়ং) আমরা (আশানাম্) সব আশার মধ্যে (আশাপালেভ্যঃ) আশার পালক (চতুর্ভ্যঃ) ধর্ম, অর্থ, কাম মোক্ষ এই চারি পদার্থের জন্য, (অমৃতেভ্যঃ) অমৃতরূপ (ভূতস্য) সংসারের (অধ্যক্ষেভ্যঃ) অধ্যক্ষদের জন্য (হবিষা) ভক্তি পূর্বক (বিধেম্) সেবা করি।।
भावार्थ
এখন আমার সব আশার মধ্যে শ্রেষ্ঠ আশা সংসারের অধ্যক্ষ স্বরূপ ধর্ম, অর্থ, কাম, মোক্ষরূপ অমৃতকে ভক্তিপূর্বক সেবা করি।
মানুষের যাবতীয় আশা ধর্ম, অর্থ, কাম ও মোক্ষের মধ্যে পূর্ণ হইয়া যায়। আমরা এই সকলের সেবা করি।।
मन्त्र (बांग्ला)
আশানামাশাপালেভ্যশ্চতুর্ভ্যো অমৃতেভ্যঃ ৷ ইদং ভূতস্যাধ্যক্ষেভ্যো বিধেম হবিষা বয়ম্ ।।
ऋषि | देवता | छन्द
ব্ৰহ্মা। আশাপালাঃ (বাস্তোষ্পতয়ঃ)। অনুষ্টুপ্
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal