Loading...
अथर्ववेद के काण्ड - 10 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 8
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
    57

    प॑ञ्चवा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति। अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः ॥

    स्वर सहित पद पाठ

    प॒ञ्च॒ऽवा॒ही॒ । व॒ह॒ति॒ । अग्र॑म् । ए॒षा॒म् । प्रष्ट॑य: । यु॒क्ता: । अ॒नु॒ऽसंव॑हन्ति । अया॑तम् । अ॒स्य॒ । द॒दृ॒शे । न । या॒तम् । पर॑म् । नेदी॑य: । अव॑रम् । दवी॑य: ॥८.८॥


    स्वर रहित मन्त्र

    पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति। अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥

    स्वर रहित पद पाठ

    पञ्चऽवाही । वहति । अग्रम् । एषाम् । प्रष्टय: । युक्ता: । अनुऽसंवहन्ति । अयातम् । अस्य । ददृशे । न । यातम् । परम् । नेदीय: । अवरम् । दवीय: ॥८.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 8
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा और जीवात्मा के स्वरूप का उपदेश।

    पदार्थ

    (पञ्चवाही) पाँच [पृथिवी आदि तत्त्व] को ले चलनेवाला [परमेश्वर] (एषाम्) इन [सब लोकों] के (अग्रम्) आगे-आगे (वहति) चलता है, (प्रष्टयः) प्रश्न करने योग्य पदार्थ (युक्ताः) संयुक्त होकर (अनुसंवहन्ति) [उसके] पीछे चले चलते हैं। (अस्य) इस [परमेश्वर] का (अयातम्) न जाना [निकट रहना, विद्वानों करके] (ददृशे) देखा गया है और (यातम्) जाना [निकट रहना, विद्वानों करके] (ददृशे) देखा गया है और (यातम्) जाना [दूर होना] (न) नहीं, (अवरम्) सर्वोत्तम (परम्) परब्रह्म [विद्वानों से] (नेदीयः) अधिक निकट और [अविद्वानों से] (दवीयः) अधिक दूर है ॥८॥

    भावार्थ

    परमात्मा पृथिवी, जल, तेज, वायु और आकाश पाँच तत्त्वों को रचकर नियम में चलाता है। विद्वान् लोग उसको अपने भीतर जानकर प्रबल, और मूर्ख उसे दूर समझकर निर्बल रहते हैं ॥८॥

    टिप्पणी

    ८−(पञ्चवाही) वह प्रापणे−णिनि। पञ्चानां पृथिव्यादिपदार्थानां वाहको नायकः परमेश्वरः (वहति) गच्छति (अग्रम्) अग्रे (एषाम्) लोकानाम् (प्रष्टयः) वसेस्तिः। उ० ४।१८०। प्रच्छ ज्ञीप्सायाम्-ति। अष्टव्याः पदार्थाः (युक्ताः) संयुक्ताः सन्तः (अनुसंवहन्ति) ईश्वरमनुसृत्य मिलित्वा गच्छन्ति (अयातम्) अगमनम् (अस्य) ईश्वरस्य (ददृशे) दृष्टं बभूव (न) निषेधे (यातम्) गमनम् (परम्) परब्रह्म (नेदीयः) अन्तिकतरम् (अवरम्) नास्ति वरं यस्मात् तत्। अनुत्तमम्। सर्वश्रेष्ठम् (दवीयः) दूरतरम् ॥

    इंग्लिश (1)

    Subject

    Jyeshtha Brahma

    Meaning

    The one that bears and ordains the universe of five elements moves foremost, the rest, joined in order, follow. The stillness of its movement, Ayatam, is seen, at the cross section, but the movement, Yatam, is not seen. The farthest of it is closest, and the closest is farthest. (This mantra can be interpreted in relation to the human individual as well : The soul that takes the initiative and carries the five-element personality moves first and the rest of personality follows. The past is not seen because in the present life the past life is obliterated, but the present and future plans and actions can be visualised.)

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ८−(पञ्चवाही) वह प्रापणे−णिनि। पञ्चानां पृथिव्यादिपदार्थानां वाहको नायकः परमेश्वरः (वहति) गच्छति (अग्रम्) अग्रे (एषाम्) लोकानाम् (प्रष्टयः) वसेस्तिः। उ० ४।१८०। प्रच्छ ज्ञीप्सायाम्-ति। अष्टव्याः पदार्थाः (युक्ताः) संयुक्ताः सन्तः (अनुसंवहन्ति) ईश्वरमनुसृत्य मिलित्वा गच्छन्ति (अयातम्) अगमनम् (अस्य) ईश्वरस्य (ददृशे) दृष्टं बभूव (न) निषेधे (यातम्) गमनम् (परम्) परब्रह्म (नेदीयः) अन्तिकतरम् (अवरम्) नास्ति वरं यस्मात् तत्। अनुत्तमम्। सर्वश्रेष्ठम् (दवीयः) दूरतरम् ॥

    Top