Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - चतुष्पदा स्वराडुष्णिक् सूक्तम् - रुद्र सूक्त
    46

    क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः। नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥

    स्वर सहित पद पाठ

    क्रन्दा॑य । ते॒ । प्रा॒णय॑ । या: । च॒ । ते॒ । भ॒व॒ । रोप॑य: । नम॑: । ते॒ । रु॒द्र॒ । कृ॒ण्म॒: । स॒ह॒स्र॒ऽअ॒क्षाय॑ । अ॒म॒र्त्य॒ ॥२.३॥


    स्वर रहित मन्त्र

    क्रन्दाय ते प्राणाय याश्च ते भव रोपयः। नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥

    स्वर रहित पद पाठ

    क्रन्दाय । ते । प्राणय । या: । च । ते । भव । रोपय: । नम: । ते । रुद्र । कृण्म: । सहस्रऽअक्षाय । अमर्त्य ॥२.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से उन्नति का उपदेश।

    पदार्थ

    (भव) हे भव ! [सुख उत्पन्न करनेवाले] (रुद्र) हे रुद्र ! [दुःखनाशक] (अमर्त्य) हे अमर ! [जगदीश्वर] (सहस्राक्षाय) सहस्रों कर्मों में दृष्टिवाले (ते) तुझको (क्रन्दाय) [अपना] रोदन मिटाने के लिये (ते) तुझे (प्राणाय) [अपना] जीवन बढ़ाने के लिये (च) और (ते) तुझे (याः) जो (रोपयः) [हमारी] पीड़ाएँ हैं [उन्हें हटाने के लिये] (नमः कृण्मः) हम नमस्कार करते हैं ॥३॥

    भावार्थ

    मनुष्य परमेश्वर की भक्ति से सब ओर दृष्टि करके और भीतरी क्लेश मिटाकर अपना जीवन सुफल करे ॥३॥

    टिप्पणी

    ३−(क्रन्दाय) क्रदि आह्वाने रोदने च-घञ्। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० ३।२।१४। क्रन्दं रोदनं नाशयितुम् (ते) तुभ्यम् (प्राणाय) प्राणं जीवनं वर्धयितुम् (याः) (च) (ते) तुभ्यम् (भव) भू-अप्। हे सुखोत्पादक (रोपयः) सर्वधातुभ्य इन्। उ० ४।११८। रुप विमोहने-इन्। विमोहिकाः पीडाः (नमः) सत्कारः (ते) तुभ्यम् (रुद्र) अ० २।२७।६। रु वधे-क्विप्, तुक्+रु वधे-ड। हे दुःखनाशक। यद्वा, रु गतौ-क्विप्+रा दाने-क। हे ज्ञानदातः (कृण्मः) कुर्मः (सहस्राक्षाय) अ० ३।११।३। सहस्रेषु बहुषु कर्मसु अक्षीणि दर्शनशक्तयो यस्य तस्मै (अमर्त्य) हे अमर ॥

    इंग्लिश (1)

    Subject

    Rudra

    Meaning

    O Bhava, lord creator of forms of existence, O Rudra, lord of life and death, salutations to you for the inevitable call, for the pranic gift of life, for all your evolutionary powers. O lord immortal of infinite unbounded eyes, we offer you homage of worship and obedience with submission of the will.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(क्रन्दाय) क्रदि आह्वाने रोदने च-घञ्। क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० ३।२।१४। क्रन्दं रोदनं नाशयितुम् (ते) तुभ्यम् (प्राणाय) प्राणं जीवनं वर्धयितुम् (याः) (च) (ते) तुभ्यम् (भव) भू-अप्। हे सुखोत्पादक (रोपयः) सर्वधातुभ्य इन्। उ० ४।११८। रुप विमोहने-इन्। विमोहिकाः पीडाः (नमः) सत्कारः (ते) तुभ्यम् (रुद्र) अ० २।२७।६। रु वधे-क्विप्, तुक्+रु वधे-ड। हे दुःखनाशक। यद्वा, रु गतौ-क्विप्+रा दाने-क। हे ज्ञानदातः (कृण्मः) कुर्मः (सहस्राक्षाय) अ० ३।११।३। सहस्रेषु बहुषु कर्मसु अक्षीणि दर्शनशक्तयो यस्य तस्मै (अमर्त्य) हे अमर ॥

    Top