अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 7/ मन्त्र 17
ऋषिः - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
159
ऋ॒तं स॒त्यं तपो॑ रा॒ष्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च। भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥
स्वर सहित पद पाठऋ॒तम् । स॒त्यम् । तप॑: । रा॒ष्ट्रम् । श्रम॑: । धर्म॑: । च॒ । कर्म॑ । च॒ । भू॒तम् । भ॒वि॒ष्यत् । उत्ऽशि॑ष्टे । वी॒र्य᳡म् । ल॒क्ष्मी: । बल॑म् । बले॑ ॥९.१७॥
स्वर रहित मन्त्र
ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च। भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥
स्वर रहित पद पाठऋतम् । सत्यम् । तप: । राष्ट्रम् । श्रम: । धर्म: । च । कर्म । च । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मी: । बलम् । बले ॥९.१७॥
भाष्य भाग
हिन्दी (4)
विषय
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ
(ऋतम्) सत्य शास्त्र, (सत्यम्) सत्यवचन, (तपः) तप [इन्द्रियदमन], (राष्ट्रम्) राज्य, (श्रमः) परिश्रम (च) और (धर्मः) धर्म [पक्षपातरहित न्याय और सत्य आचरण] (च) और (कर्म) कर्म। (भूतम्) उत्पन्न हुआ और (भविष्यत्) उत्पन्न होनेवाला जगत्, (वीर्यम्) वीरता, (लक्ष्मीः) लक्ष्मी [सर्वसम्पत्ति] और (बले) बले के भीतर [वर्तमान] (बलम्) बल (उच्छिष्टे) शेष [म० १। परमात्मा] में हैं ॥१७॥
भावार्थ
मनुष्य सर्वशक्तिमान् परमेश्वर की उपासना से सत्य व्यवहार वीरता आदि करके लक्ष्मीवान् होवें ॥१७॥
टिप्पणी
१७−(ऋतम्) सत्यशास्त्रम्। यथार्थसंकल्पनम् (सत्यम्) यथार्थभाषणम् (तपः) इन्द्रियदमनम् (राष्ट्रम्) राज्यम् (श्रमः) परिश्रमः (धर्मः) अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। धृञ् धारणे-मन्। ध्रियते सुखप्राप्तये सेव्यते स धर्मः। पक्षपातरहितो न्यायः। सत्याचारः (कर्म) विहितं कार्यम् (च) (भूतम्) उत्पन्नं जगत् (भविष्यत्) उत्पत्स्यमानम् (उच्छिष्टे) (वीर्यम्) वीरकर्म (लक्ष्मीः) लक्षेर्मुट् च। उ० ३।१६०। लक्ष दर्शने अङ्कने च। ई प्रत्ययो मुट् च। दर्शनीया सर्वसम्पत्तिः (बलम्) सामर्थ्यम् (बले) सामर्थ्ये ॥
विषय
ऋतं - सत्यम्
पदार्थ
१.(ऋतम्) = मन से यथार्थ संकल्पन, (सत्यम्) = वाणी से यथार्थभाषण, (तप:) = तप [व्रतोपवासादि नियम] (राष्ट्रम्) = राज्य (श्रमः) = श्रम-शब्दादि विषयोपभोग से उपरति [विश्रान्ति], (च धर्म:) = और धर्म, (च) = तथा (कर्म) = यज्ञादि कर्म, (भूतम्) = उत्पन्न जगत् (भविष्यत्) = उत्पत्स्यमान जगत् (वीर्यम्) = सामर्थ्य, (लक्ष्मी) = सर्ववस्तु सम्पत्ति, (बलम्) = शरीरगत सामर्थ्य-ये सब (बले) = उस बलवान् उच्छिष्टे उच्छिष्यमाण प्रभु में ही आश्रित हैं।
भावार्थ
'ऋत, सत्य, तप, राष्ट्र, श्रम, कर्म, भूत, भविष्यत्, वीर्य, लक्ष्मी व बल' ये सब बलवान् प्रभु में ही आश्रित हैं।
भाषार्थ
(ऋतम्) मन द्वारा यथार्थ संकल्प करना, (सत्यम्) यथार्थ भाषण (तपः) द्वन्द्व-सहिष्णुता तथा संयम आदि, (राष्ट्रम्) राज्य, (श्रमः) धर्मकार्य में परिश्रम, (धर्मः) धर्म, (कर्म च) और धर्मानुरूप कर्म, (भूतम्) उत्पन्न जगत्, (भविष्यत्) उत्पन्न होने वाला जगत्, (वीर्यम्) वीरता, (लक्ष्मीः) सम्पत्ति, तथा (बले) बलवान् में (बलम्) शारीरिक मानसिक, आध्यात्मिक बल (उच्छिष्टे) उच्छिष्ट परमेश्वर में आश्रित है।
विषय
सर्वोपरि विराजमान उच्छिष्ट ब्रह्म का वर्णन।
भावार्थ
(ऋतं) ऋत, (सत्यं) सत्य, (तपः) तप, (राष्ट्रं) राष्ट्र, (धर्मः च) धर्म और (कर्म च) कर्म, (भूतं भविष्यत्) भूत और भवि यत् (वीर्यं) वीर्य, (लक्ष्मीः) लक्ष्मी और (बलं) बल ये सब ऐश्वर्य उस (बले) बलशाली (उच्छिष्टे) सर्वोत्कृष्ट परमात्मा में विद्यमान हैं।
टिप्पणी
(प्र०) ‘तपो दीक्षा’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर
अथर्वा ऋषिः। अध्यात्म उच्छिष्टो देवता। ६ पुरोष्णिग् बार्हतपरा, २१ स्वराड्, २२ विराट् पथ्याबृहती, ११ पथ्यापंक्तिः, १-५, ७-१०, २०, २२-२७ अनुष्टुभः। सप्तविंशर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Ucchhishta, the Ultimate Absolute Brahma
Meaning
Everything abides in the Ultimate Brahma: Rtam, the universal law, Satyam, the world of Prakrtic reality, Satyam and Rtam comprising the constant and the mutable and the law, Tapas, the relentless austerity of the law and discipline of life, Rashtra, the order of the individual, social and universal life, Shrama, hard work, Dharma, duty according to the Law, Karma, human action and the consequential chain of life in action, the past, present and future, valour and heroism, wealth and excellence, and strength within strength like circle within circle.
Translation
Righteousness, truth, penance, kingship, toil, and virtue (dharma) and deed (karman), being (bhuta), what will be, (is) in the remnant; heroism, fortune (laksmi), strength in strength.
Translation
Laws eternal, truth, instinct of austerity, kingdom, labor, righteousness (Dharma), good deed past, future, power, prosperity, vigor—all these find their base in the powerful Uchchhista.
Translation
Scriptures, truth, self-control, dominion, exertion, justice and true conduct, charitable deeds, past, future, valour, prosperity, and strength dwell in the Almighty God.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१७−(ऋतम्) सत्यशास्त्रम्। यथार्थसंकल्पनम् (सत्यम्) यथार्थभाषणम् (तपः) इन्द्रियदमनम् (राष्ट्रम्) राज्यम् (श्रमः) परिश्रमः (धर्मः) अर्त्तिस्तुसुहुसृधृ०। उ० १।१४०। धृञ् धारणे-मन्। ध्रियते सुखप्राप्तये सेव्यते स धर्मः। पक्षपातरहितो न्यायः। सत्याचारः (कर्म) विहितं कार्यम् (च) (भूतम्) उत्पन्नं जगत् (भविष्यत्) उत्पत्स्यमानम् (उच्छिष्टे) (वीर्यम्) वीरकर्म (लक्ष्मीः) लक्षेर्मुट् च। उ० ३।१६०। लक्ष दर्शने अङ्कने च। ई प्रत्ययो मुट् च। दर्शनीया सर्वसम्पत्तिः (बलम्) सामर्थ्यम् (बले) सामर्थ्ये ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal