अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 7
ऋषि: - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
39
रा॑ज॒सूयं॑ वाज॒पेय॑मग्निष्टो॒मस्तद॑ध्व॒रः। अ॑र्काश्वमे॒धावुच्छि॑ष्टे जी॒वब॑र्हिर्म॒दिन्त॑मः ॥
स्वर सहित पद पाठरा॒ज॒ऽसूय॑म् । वा॒ज॒ऽपेय॑म् । अ॒ग्नि॒ऽस्तो॒म: । तत् । अ॒ध्व॒र: । अ॒र्क॒ऽअ॒श्व॒मे॒धौ । उत्ऽशि॑ष्टे । जी॒वऽब॑र्हि: । म॒दिन्ऽत॑म: ॥९.७॥
स्वर रहित मन्त्र
राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः। अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥
स्वर रहित पद पाठराजऽसूयम् । वाजऽपेयम् । अग्निऽस्तोम: । तत् । अध्वर: । अर्कऽअश्वमेधौ । उत्ऽशिष्टे । जीवऽबर्हि: । मदिन्ऽतम: ॥९.७॥
भाष्य भाग
हिन्दी (2)
विषय
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ
(राजसूयम्) राजसूय [राजतिलक यज्ञ], (वाजपेयम्) वाजपेय [विज्ञान और बल का रक्षक यज्ञ] (अग्निष्टोमः) अग्निष्टोम [आग वा परमेश्वर वा विद्वान् के गुणों की स्तुति], (तत्) तथा (अध्वरः) सन्मार्ग देनेवाला वा हिंसारहित व्यवहार, (अर्काश्वमेधौ) पूजनीय विचार और अश्वमेध [चक्रवर्ती राज्य पालन की मेधा अर्थात् बुद्धिवाला व्यवहार] और [अन्य] (मदिन्तमः) अत्यन्त हर्षदायक (जीवबर्हिः) जीवों की बढ़तीवाला व्यवहार (उच्छिष्टे) शेष [म० १। परमेश्वर] में हैं ॥७॥
भावार्थ
मनुष्यों को योग्य है कि परमेश्वर की आराधना करते हुए राजसूय, वाजपेय, अश्वमेध आदि यज्ञों से समस्त प्राणियों को आमन्त्रण देवें ॥७॥
टिप्पणी
७−(राजसूयम्) अ० ४।८।१। राजन्+षुञ् अभिषवे-क्यप्। राजाभिषेकयज्ञः (वाजपेयम्) वज गतौ-घञ्। अचो यत्। पा० ३।१।९७। पा रक्षणे-यत्। ईद्यति। पा० ६।४।६५। आत इत्वम्, गुणः। वाजो विज्ञानं बलं च पेयं रक्षणीयं यस्मिन् कर्मणि तत्। विज्ञानस्य बलस्य च रक्षको यज्ञः (अग्निष्टोमः) अ० ९।६(४)।२। अग्नेः पावकस्य परमेश्वरस्य विदुषो वा स्तुतिव्यवहारः (अध्वरः) अ० ३।२६।६। सन्मार्गदायको हिंसारहितो वा व्यवहारः (अर्काश्वमेधौ) अर्कः-अ० ३।३।२। अर्च पूजायाम्-क। अर्को मन्त्रो भवति यदनेनार्चन्ति-निरु० ५।४। अशूप्रुषिलटि०। उ० १।१५१। अशू व्याप्तौ-क्वन्। अश्विनौ...राजानौ पुण्यकृतौ-निरु० १२।१। इति वचनाद् अश्वो राज्यवाचकः। मिधृ मेधृ सङ्गमे हिंसामेधयोश्च-घञ्, टाप् इति मेधा। अर्को मन्त्रः पूजनीयविचारः, अश्वे राज्यव्याप्तौ चक्रवर्तिराज्यपालनेमेधा बह्वी धारणावती बुद्धिर्यस्मिन् व्यवहारे स च तावुभौ (उच्छिष्टे) म० १। परमात्मनि (जीवबर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। जीव+बृहि वृद्धौ-इसि। जीवानां वृद्धिव्यवहारः (मदिन्तमः) अत इनिठनौ। पा० ५।२।११५। मद-इनि। मदिन्-तमप्। नाद्घस्य। पा० ८।२।१७। तमपो नुडागमः। अतिशयेन हर्षकरः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Ucchhishta, the Ultimate Absolute Brahma
Meaning
Rajasuya, Vajapeya, Agnishtoma, the yajna of love and non-violence, Arka, the songs in adoration of Agni and Surya, Ashvamedha, the yajna in adoration of the social order, Jivabarhi, the yajna in adoration of life, and the most ecstatic songs and yajnic performances abide and subsist in Brahma that breathes without breath (Rgveda, 10, 129, 2) even when the fires are out and the music is silent.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal