Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - प्राजापत्या अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    30

    तस्य॒व्रात्य॑स्य। योऽस्य॑ प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । प्रा॒ण: । ऊ॒र्ध्व: । नाम॑ । अ॒यम् । स: । अ॒ग्नि: ॥१५.३॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य। योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । प्रथम: । प्राण: । ऊर्ध्व: । नाम । अयम् । स: । अग्नि: ॥१५.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    अतिथि के सामर्थ्य का उपदेश।

    पदार्थ

    (तस्य) उस (व्रात्यस्य) व्रात्य [सत्यव्रतधारी अतिथि] का−(यः) जो (अस्य) इस [व्रात्य] का (प्रथमः) पहिला (प्राणः) प्राण [श्वास] (ऊर्ध्वः) ऊर्ध्व [ऊँचा] (नाम) नाम है, (सः) सो (अयम् अग्निः) यह अग्नि है [अर्थात् वह शारीरिक, पार्थिव, समुद्रीय, गुप्त प्रकट बिजुली आदि अग्निविद्याओं का प्रकाशक होता है] ॥३॥

    भावार्थ

    मन्त्र ९ पर देखो॥३॥

    टिप्पणी

    ३−(प्रथमः) आद्यः (ऊर्ध्वः) उन्नतः (अग्निः) अग्निविद्याप्रकाशः। अन्यत्पूर्ववत् स्पष्टं च ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    The first vital breath of that Vratya, ‘Urdhava’ or Upward by name, that is Agni, the fire of energy.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(प्रथमः) आद्यः (ऊर्ध्वः) उन्नतः (अग्निः) अग्निविद्याप्रकाशः। अन्यत्पूर्ववत् स्पष्टं च ॥

    Top