Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 7
    सूक्त - अध्यात्म अथवा व्रात्य देवता - भुरिक् प्राजापत्या अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    40

    तस्य॒व्रात्य॑स्य। योऽस्य॑ पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑ ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । प्रा॒ण: । योनि॑: । नाम॑ । ता: । इ॒मा: । आप॑: ॥१५.७॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य। योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । पञ्चम: । प्राण: । योनि: । नाम । ता: । इमा: । आप: ॥१५.७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    अतिथि के सामर्थ्य का उपदेश।

    पदार्थ

    (तस्य) उस (व्रात्यस्य) व्रात्य [सत्यव्रतधारी अतिथि] का−(यः) जो (अस्य) इस [व्रात्य] का (पञ्चमः) पाँचवाँ (प्राणः) प्राण [श्वास] (योनिः) योनि [कारण] (नाम) नाम है, (ताः) सो (इमाः आपः) ये जल हैं [अर्थात् वह सिखाता है कि जल क्या है और भूमण्डल, मेघमण्डल, सूर्यमण्डल आदि लोकों से क्या सम्बन्ध रखता है] ॥७॥

    भावार्थ

    मन्त्र ९ पर देखो॥७॥

    टिप्पणी

    ७−(योनिः) यु मिश्रणामिश्रणयोः-नि। कारणम् (आपः) जलविद्या। अन्यत् पूर्ववत्स्पष्टं च ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    The fifth pranic energy of this Vratya is ‘Yoni’ by name, and that is these Apah, waters, sources of new forms.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(योनिः) यु मिश्रणामिश्रणयोः-नि। कारणम् (आपः) जलविद्या। अन्यत् पूर्ववत्स्पष्टं च ॥

    Top