अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 1
ऋषि: - आदित्य
देवता - साम्नी अनुष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
46
नाभि॑र॒हंर॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ॥
स्वर सहित पद पाठनाभि॑: । अ॒हम् । र॒यी॒णाम् । नाभि॑: । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥४.१॥
स्वर रहित मन्त्र
नाभिरहंरयीणां नाभिः समानानां भूयासम् ॥
स्वर रहित पद पाठनाभि: । अहम् । रयीणाम् । नाभि: । समानानाम् । भूयासम् ॥४.१॥
भाष्य भाग
हिन्दी (2)
विषय
आयु की वृद्धि के लिये उपदेश।
पदार्थ
(अहम्) मैं (रयीणाम्)धनों की (नाभिः) नाभि [मध्यस्थान] और (समानानाम्) समान [तुल्यगुणी] पुरुषों की (नाभिः) नाभि (भूयासम्) हो जाऊँ ॥१॥
भावार्थ
जो मनुष्य विद्याधन औरसुवर्ण आदि धन के साथ गुणी मनुष्यों को प्राप्त होते हैं, वे संसार मेंप्रतिष्ठा पाते हैं ॥१॥
टिप्पणी
१−(नाभिः) मध्यस्थानम् (अहम्) पुरुषः (रयीणाम्)विद्यासुवर्णादिधनानाम् (नाभिः) (समानानाम्) सू० ३ म० १। तुल्यगुणवताम् (भूयासम्) भवेयम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Atma-Aditya Devata
Meaning
Let me be at the centre of wealth, honour and excellence. Let me be at the centre of my equals.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal