Loading...
अथर्ववेद के काण्ड - 16 के सूक्त 4 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 1
    ऋषि: - आदित्य देवता - साम्नी अनुष्टुप् छन्दः - ब्रह्मा सूक्तम् - दुःख मोचन सूक्त
    46

    नाभि॑र॒हंर॑यी॒णां नाभिः॑ समा॒नानां॑ भूयासम् ॥

    स्वर सहित पद पाठ

    नाभि॑: । अ॒हम् । र॒यी॒णाम् । नाभि॑: । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥४.१॥


    स्वर रहित मन्त्र

    नाभिरहंरयीणां नाभिः समानानां भूयासम् ॥

    स्वर रहित पद पाठ

    नाभि: । अहम् । रयीणाम् । नाभि: । समानानाम् । भूयासम् ॥४.१॥

    अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    आयु की वृद्धि के लिये उपदेश।

    पदार्थ

    (अहम्) मैं (रयीणाम्)धनों की (नाभिः) नाभि [मध्यस्थान] और (समानानाम्) समान [तुल्यगुणी] पुरुषों की (नाभिः) नाभि (भूयासम्) हो जाऊँ ॥१॥

    भावार्थ

    जो मनुष्य विद्याधन औरसुवर्ण आदि धन के साथ गुणी मनुष्यों को प्राप्त होते हैं, वे संसार मेंप्रतिष्ठा पाते हैं ॥१॥

    टिप्पणी

    १−(नाभिः) मध्यस्थानम् (अहम्) पुरुषः (रयीणाम्)विद्यासुवर्णादिधनानाम् (नाभिः) (समानानाम्) सू० ३ म० १। तुल्यगुणवताम् (भूयासम्) भवेयम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Atma-Aditya Devata

    Meaning

    Let me be at the centre of wealth, honour and excellence. Let me be at the centre of my equals.

    Top