अथर्ववेद - काण्ड 17/ सूक्त 1/ मन्त्र 1
ऋषि: - आदित्य
देवता - त्र्यवसाना षट्पदा जगती
छन्दः - ब्रह्मा
सूक्तम् - अभ्युदयार्थप्रार्थना सूक्त
172
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥
स्वर सहित पद पाठवि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । आयु॑ष्मान् । भू॒या॒स॒म् ॥१.१॥
स्वर रहित मन्त्र
विषासहिंसहमानं सासहानं सहीयांसम्। सहमानं सहोजितं स्वर्जितं गोजितंसंधनाजितम्। ईड्यं नाम ह्व इन्द्रमायुष्मान्भूयासम् ॥
स्वर रहित पद पाठविऽससहिम् । सहमानम् । ससहानम् । सहीयांसम् । सहमानम् । सह:ऽजितम् । स्व:ऽजितम् । गोऽजितम् । संधनऽजितम् । ईड्यम् । नाम । ह्वे । इन्द्रम् । आयुष्मान् । भूयासम् ॥१.१॥
भाष्य भाग
हिन्दी (2)
विषय
आयु की बढ़ती के लिये उपदेश।
पदार्थ
(विषासहिम्) विशेषहरानेवाले, (सहमानम्) दबा लेते हुए, (सासहानम्) दबा चुकनेवाले, (सहीयांसम्)अत्यन्त शक्तिवाले, (सहमानम्) वश में करते हुए, (सहोजितम्) बलवान् के जीतनेवाले, (स्वर्जितम्) स्वर्ग जीतनेवाले, (गोजितम्) भूमि जीतनेवाले, (संधनजितम्) पूरा धनजीतनेवाले, (ईड्यम्) बड़ाई योग्य (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले जगदीश्वर]को (नाम) नाम से (ह्वे) मैं पुकारता हूँ, (आयुष्मान्) बड़े आयुवाला (भूयासम्)मैं हो जाऊँ ॥१॥
भावार्थ
हे मनुष्यो ! जिससर्वजनक जगदीश्वर परमात्मा ने सब विघ्नों को नाश करके तुम्हें अनेक सुखसाधनदिये हैं, तुम उसी की उपासना से बहु प्रकार शक्ति बढ़ाकर संसार में यश और कीर्तिफैलाओ ॥१॥
टिप्पणी
१−(विषासहिम्) षह अभिभवे शक्तौ च यङि-कि प्रत्ययः। विशेषेणाभिभवितारम् (सहमानम्) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। सहेश्चानश्। अभिभवन् (सासहानम्) सहेर्लिटः कानच्, छान्दसो दीर्घः। पूर्वमपि अभिभवितारम् (सहीयांसम्)तुश्छन्दसि। पा० ५।३।५९। सोढृ-ईयसुन्। तुरिष्ठेमेयःसुः। पा० ६।४।१५४। तृलोपः।शक्तिमत्तरम् (सहमानम्) वशीकुर्वन् (सहोजितम्) बलवतो जेतारम् (स्वर्जितम्)स्वर्गस्य जेतारम् (गोजितम्) भूमेर्जेतारम् (संधनजितम्) सांहितिको दीर्घः।सम्यग् धनस्य सम्पूर्णसुवर्णादिलक्षणस्य जेतारम् (ईड्यम्) स्तुत्यम् (नाम)प्रसिद्धौ। नाम्ना (ह्वे) हुवे। आह्वयामि (इन्द्रम्) परमैश्वर्यवन्तं जगदीश्वरम् (आयुष्मान्) दीर्घजीवनयुक्तः (भूयासम्) भवेयम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Victory, Freedom and Security
Meaning
I invoke and pray to Indra, adorable lord omnipotent, instant challenger of contradictions, constant warrior, intense fighter, more and ever more powerful, yet steady and patient, ultimate victor. Master ordainer of his own power is he, winner of the light of heaven, self-controlled ruler of the earth, and ultimate unifier of the diverse wealth of nations into a common¬ wealth of humanity. O lord, in all sincerity I pray, bless me with a long full age of good health and prosperity.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal