अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 1
सूक्त - अङ्गिराः
देवता - विश्वकर्मा
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - विश्वकर्मा सूक्त
89
ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒धुर्यान॒ग्नयो॑ अ॒न्वत॑प्यन्त॒ धिष्ण्याः॑। या तेषा॑मव॒या दुरि॑ष्टिः॒ स्वि॑ष्टिं न॒स्तां कृ॑णवद्वि॒श्वक॑र्मा ॥
स्वर सहित पद पाठये । भ॒क्षय॑न्त: । न । वसू॑नि । आ॒नृ॒धु: । यान् । अ॒ग्नय॑: । अ॒नु॒ऽअत॑प्यन्त । धिष्ण्या॑: । या । तेषा॑म् । अ॒व॒ऽया: । दु:ऽइ॑ष्टि: । सुऽइ॑ष्टिम् । न॒: । ताम् । कृ॒ण॒व॒त् । वि॒श्वऽक॑र्मा ॥३५.१॥
स्वर रहित मन्त्र
ये भक्षयन्तो न वसून्यानृधुर्यानग्नयो अन्वतप्यन्त धिष्ण्याः। या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥
स्वर रहित पद पाठये । भक्षयन्त: । न । वसूनि । आनृधु: । यान् । अग्नय: । अनुऽअतप्यन्त । धिष्ण्या: । या । तेषाम् । अवऽया: । दु:ऽइष्टि: । सुऽइष्टिम् । न: । ताम् । कृणवत् । विश्वऽकर्मा ॥३५.१॥
भाष्य भाग
हिन्दी (1)
विषय
पाप के त्याग से सुखलाभ है, इसका उपदेश।
पदार्थ
(ये) जिन मनुष्यों ने (भक्षयन्तः) पेट भरते हुए (वसूनि) धनों को (न) नहीं (आनृधुः) बढ़ाया और (यान्) जिन पर (धिष्ण्याः) बोलने, वा कम वा बुद्धि में चतुर (अग्नयः) गतिशील ज्ञानी [वा अग्निसमान तेजस्वी] पुरुषों ने (अन्वतप्यन्त) अनुताप किया है [शोक माना है], (तेषाम्) उन [कंजूसों] की (या) जो (अवयाः) विनाशहेतु (दुरिष्टिः) खोटी सङ्गति है, (विश्वकर्मा) सब कर्मों में चतुर [वा संसार का रचनेवाला] परमेश्वर (ताम्) उस [कुसंगति] को (नः) हमारेलिये (स्विष्टिम्) उत्तम फलदायक (कृणवत्) करे ॥१॥
भावार्थ
जो स्वार्थी मनुष्य केवल अपना पेट भरना जानते हैं और जो धन एकत्र करके उपकार नहीं करते, उनकी दशा उदारशील महात्माओं को शोचनीय होती है, सर्वकर्मकुशल [परमेश्वर] सुमति दे कि उनका मन स्वार्थपन छोड़कर जगत् की भलाई में लगे। सब मनुष्य (विश्वकर्मा) विहित कर्मों में कुशल होकर और कुसंगति का दुष्ट फल देखकर दुष्कर्मों से बचें और सदा आनन्द से रहें ॥१॥
टिप्पणी
१–भक्षयन्तः। भक्ष–शतृ। भक्षकाः। उदरपोषकाः। न। निषेधे। वसूनि। धनानि। आनृधुः। ऋधु वृद्धौ–लिट्। अत आदेः। पा० ७।४।७०। इत्यभ्यासदीर्घत्वे। तस्मान्नुड् द्विहलः। पा० ७।४।७१। इति नुडागमः। वर्धितवन्तः। यान्। स्वार्थिनः पुरुषान्। अग्नयः। अगि गतौ–नि। गतिशीलाः। ज्ञानिनः। अग्निवत्तेजस्विनः पुरुषाः। अन्वतप्यन्त। अनुतापं पश्चात्तापं कृतवन्तः। धिष्ण्याः। सानसिवर्णसिपर्णसि०। उ० ४।१०७। इति धिष शब्दे–ण्य प्रत्ययः। शब्दकुशलाः। विद्वांसः। यद्वा। धीङ् आधारे, ध्यै चिन्तने–क्विप्। धीः, कर्मनाम–निघ० २।१। प्रजानाम–निघ० ९।९। इषु इच्छायाम्–ण्य प्रत्ययः पूर्ववत्, निपातनाद् रूपसिद्धिः। धियः कर्माणि प्रज्ञा वा इच्छन्ति ते धिष्ण्याः। कर्मकुशलाः। धीराः। अवयाः। अवे यजः। पा० ३।२।७२। अव+यज–ण्विन्। अवयाः श्वेतवाः पुरोडाश्च। पा० ८।२।६७। इति निपातितः। अवयजामहे=विनाशयामः–इति महीधरः, यजु० ३।४५। विनाशहेतुः। दुरिष्टिः। दुर्+इष वाञ्छे, यज यागे वा–क्तिन्। दुष्टक्रिया। कुसंगतिः। स्विष्टिम्। सु+इष्टिम्। शोभनाम् इष्टसाधिकाम्। नः। अस्मदर्थम्। कृणवत्। अ० २।९।५। करोतु। विश्वकर्मा। अ० २।३४।३। सर्वकर्ता परमेश्वरः ॥
इंग्लिश (1)
Subject
Freedom and Surrender
Meaning
May Vishvakarma, divine maker of the world, change for our sake the low, parsimonious and negative impulse and character of those who, though they enjoy life comfortably for themselves, do not contribute to the wealth of life, for which meanness and selfishness, liberal, devout and intelligent people dedicated to yajnic creation feel sorry and concerned for them. May the lord change their nature and character positively in the liberal direction.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१–भक्षयन्तः। भक्ष–शतृ। भक्षकाः। उदरपोषकाः। न। निषेधे। वसूनि। धनानि। आनृधुः। ऋधु वृद्धौ–लिट्। अत आदेः। पा० ७।४।७०। इत्यभ्यासदीर्घत्वे। तस्मान्नुड् द्विहलः। पा० ७।४।७१। इति नुडागमः। वर्धितवन्तः। यान्। स्वार्थिनः पुरुषान्। अग्नयः। अगि गतौ–नि। गतिशीलाः। ज्ञानिनः। अग्निवत्तेजस्विनः पुरुषाः। अन्वतप्यन्त। अनुतापं पश्चात्तापं कृतवन्तः। धिष्ण्याः। सानसिवर्णसिपर्णसि०। उ० ४।१०७। इति धिष शब्दे–ण्य प्रत्ययः। शब्दकुशलाः। विद्वांसः। यद्वा। धीङ् आधारे, ध्यै चिन्तने–क्विप्। धीः, कर्मनाम–निघ० २।१। प्रजानाम–निघ० ९।९। इषु इच्छायाम्–ण्य प्रत्ययः पूर्ववत्, निपातनाद् रूपसिद्धिः। धियः कर्माणि प्रज्ञा वा इच्छन्ति ते धिष्ण्याः। कर्मकुशलाः। धीराः। अवयाः। अवे यजः। पा० ३।२।७२। अव+यज–ण्विन्। अवयाः श्वेतवाः पुरोडाश्च। पा० ८।२।६७। इति निपातितः। अवयजामहे=विनाशयामः–इति महीधरः, यजु० ३।४५। विनाशहेतुः। दुरिष्टिः। दुर्+इष वाञ्छे, यज यागे वा–क्तिन्। दुष्टक्रिया। कुसंगतिः। स्विष्टिम्। सु+इष्टिम्। शोभनाम् इष्टसाधिकाम्। नः। अस्मदर्थम्। कृणवत्। अ० २।९।५। करोतु। विश्वकर्मा। अ० २।३४।३। सर्वकर्ता परमेश्वरः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal