अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 118/ मन्त्र 1
श॑ग्ध्यू॒षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑। भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
स्वर सहित पद पाठश॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भि: । ऊ॒तिऽभि॑: ॥ भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥११८.१॥
स्वर रहित मन्त्र
शग्ध्यूषु शचीपत इन्द्र विश्वाभिरूतिभिः। भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
स्वर रहित पद पाठशग्धि । ऊं इति । सु । शचीऽपते । इन्द्र । विश्वाभि: । ऊतिऽभि: ॥ भगम् । न । हि । त्वा । यशसम् । वसुऽविदम् । अनु । शूर । चरामसि ॥११८.१॥
भाष्य भाग
हिन्दी (1)
विषय
परमेश्वर की उपासना का उपदेश।
पदार्थ
(शचीपते) हे वाणियों वा कर्मों के स्वामी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (विश्वाभिः) सब (ऊतिभिः) रक्षाओं के साथ (उ) निश्चय करके (सु) भले प्रकार (शग्धि) शक्ति दे। (शूर) हे शूर ! [परमेश्वर] (भगम् न) ऐश्वर्यवान् के समान (यशसम्) यशस्वी और (वसुविदम्) धन पहुँचानेवाले (त्वा हि अनु) तेरे ही पीछे (चरामसि) हम चलते हैं ॥१॥
भावार्थ
मनुष्य परमेश्वर की भक्ति के साथ उत्तम कर्म और बुद्धि करके यशस्वी और धनी होवें ॥१॥
टिप्पणी
मन्त्र १, २ ऋग्वेद में हैं-८।६१ [सायणभाष्य ०]।।६; सामवेद उ० ७।३।३; म० १ सा० पू० ३।७।१ ॥ १−(शग्धि) अ० १९।१।१। शकेर्लोट्। शक्तिं देहि (उ) निश्चयेन (सु) (शचीपते) अ० ३।१०।१२। हे शचीनां वाचां कर्मणां वा पालक (इन्द्र) परमैश्वर्यवन् परमात्मन् (विश्वाभिः) (ऊतिभिः) रक्षाभिः (भगम्) ऐश्वर्यवन्तम् (न) इव (हि) एव (त्वा) (यशसम्) अर्शआद्यच्। यशस्विनम् (वसुविदम्) धनस्य लम्भकम् (अनु) अनुलक्ष्य (शूर) (चरामसि) गच्छामः ॥
इंग्लिश (1)
Subject
Indra Devata
Meaning
Indra, lord of omnipotent action and infinitely various victories, with all powers, protections and inspirations, strengthen and energise us for excellent works without delay. As you are the very honour, splendour and treasure-home of the universe, O potent and heroic lord, we live in pursuit of your glory to justify our existence and win our destiny.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
मन्त्र १, २ ऋग्वेद में हैं-८।६१ [सायणभाष्य ०]।।६; सामवेद उ० ७।३।३; म० १ सा० पू० ३।७।१ ॥ १−(शग्धि) अ० १९।१।१। शकेर्लोट्। शक्तिं देहि (उ) निश्चयेन (सु) (शचीपते) अ० ३।१०।१२। हे शचीनां वाचां कर्मणां वा पालक (इन्द्र) परमैश्वर्यवन् परमात्मन् (विश्वाभिः) (ऊतिभिः) रक्षाभिः (भगम्) ऐश्वर्यवन्तम् (न) इव (हि) एव (त्वा) (यशसम्) अर्शआद्यच्। यशस्विनम् (वसुविदम्) धनस्य लम्भकम् (अनु) अनुलक्ष्य (शूर) (चरामसि) गच्छामः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal