Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 14 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 14/ मन्त्र 1
    ऋषिः - सौभरिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-१४
    88

    व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑। वाजे॑ चि॒त्रं ह॑वामहे ॥

    स्वर सहित पद पाठ

    व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्त: । अ॒व॒स्यव॑: ॥ वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥१४.१॥


    स्वर रहित मन्त्र

    वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वाजे चित्रं हवामहे ॥

    स्वर रहित पद पाठ

    वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्त: । अवस्यव: ॥ वाजे । चित्रम् । हवामहे ॥१४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के कर्तव्य का उपदेश।

    पदार्थ

    (अपूर्व्य) हे अनुपम ! [राजन्] (कत् चित्) कुछ भी (स्थूरम्) स्थिर (न) नहीं (भरन्तः) रक्खे हुए, (अवस्यवः) रक्षा चाहनेवाले (वयम्) हम (वाजे) संग्राम के बीच (चित्रम्) विचित्र स्वभाववाले (त्वाम्) तुझको (उ) ही (हवामहे) बुलाते हैं ॥१॥

    भावार्थ

    जब दुष्ट चोर डाकू लोग अत्यन्त सतावें, प्रजागण वीर राजा की शरण लेकर रक्षा करें ॥१॥

    टिप्पणी

    मन्त्र १, २ ऋग्वेद में है-८।२१।१, २। मन्त्र १ सामवेद में है-पू० ।२।१० तथा मन्त्र १, २ उ० १।१।२२ और मन्त्र १-४ आगे हैं-अथ० २०।६२।१-४ ॥ १−(वयम्) प्रजाः (उ) अवधारणे (त्वाम्) (अपूर्व्य) स्वार्थे यत्। नास्ति पूर्वः श्रेष्ठो यस्मात्, सः, अपूर्वः, अपूर्व्यः। हे अनुपम (स्थूरम्) स्थः किच्च। उ० ।४। ष्ठा गतिनिवृत्तौ-ऊरन्, क्ति। स्थिरम् (न) निषेधे (कच्चित्) किमपि (भरन्तः) धरन्तः (अवस्यवः) अवस-क्यच्, उ। रक्षाकामाः (वाजे) संग्रामे-निघ० २।१७ (चित्रम्) अद्भुतस्वभावम् (हवामहे) आह्वयामः ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Indr a Devata

    Meaning

    O lord sublime, eternal, first and most excellent, we, bearing almost nothing substantial but praying for protection and advancement, invoke you in our battle of life for food, energy, knowledge and ultimate victory.

    इस भाष्य को एडिट करें

    Translation

    O peerless Almighty God, we desiring succour, praising you wonderful one call you in our performance of intellectual feats. In this world nothing seems to be unchanged.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    मन्त्र १, २ ऋग्वेद में है-८।२१।१, २। मन्त्र १ सामवेद में है-पू० ।२।१० तथा मन्त्र १, २ उ० १।१।२२ और मन्त्र १-४ आगे हैं-अथ० २०।६२।१-४ ॥ १−(वयम्) प्रजाः (उ) अवधारणे (त्वाम्) (अपूर्व्य) स्वार्थे यत्। नास्ति पूर्वः श्रेष्ठो यस्मात्, सः, अपूर्वः, अपूर्व्यः। हे अनुपम (स्थूरम्) स्थः किच्च। उ० ।४। ष्ठा गतिनिवृत्तौ-ऊरन्, क्ति। स्थिरम् (न) निषेधे (कच्चित्) किमपि (भरन्तः) धरन्तः (अवस्यवः) अवस-क्यच्, उ। रक्षाकामाः (वाजे) संग्रामे-निघ० २।१७ (चित्रम्) अद्भुतस्वभावम् (हवामहे) आह्वयामः ॥

    इस भाष्य को एडिट करें
    Top