Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 20 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 20/ मन्त्र 4
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-२०
    33

    अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑। उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥

    स्वर सहित पद पाठ

    अ॒र्वा॒ऽवत॑: । न॒: । आ । ग॒हि॒ । अथो॒ इति॑ । श॒क्र॒ । प॒रा॒वत॑: ॥ ऊं॒ इति॑ । लो॒क: । य: । ते॒ । अ॒द्रि॒ऽव॒: । इन्द्र॑ । इ॒ह । तत॑: । आ । ग॒हि॒ ॥२.४॥


    स्वर रहित मन्त्र

    अर्वावतो न आ गह्यथो शक्र परावतः। उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥

    स्वर रहित पद पाठ

    अर्वाऽवत: । न: । आ । गहि । अथो इति । शक्र । परावत: ॥ ऊं इति । लोक: । य: । ते । अद्रिऽव: । इन्द्र । इह । तत: । आ । गहि ॥२.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 20; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (शक्र) हे समर्थ ! (अर्वावतः) समीप से (अथो) और (परावतः) दूर से (नः) हमें (आ गहि) प्राप्त हो, (अद्रिवः) हे वज्रधारी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (उ) और (यः) जो (ते) तेरा (लोकः) स्थान है, (ततः) वहाँ से (इह) यहाँ पर (आ गहि) तू आ ॥४॥

    भावार्थ

    राजा अधिकारियों द्वारा समीप और दूर से प्रजा की सुधि रक्खे और उनको आप भी जानकर देखा करे ॥४॥

    टिप्पणी

    इस मन्त्र का पूर्वार्द्ध कुछ भेद से आ चुका है-अ० २०।६।८ ॥ ४−(अर्वावतः) समीपात् (नः) अस्मान् (आ गहि) आगच्छ। प्राप्नुहि (अथो) अपि च (शक्र) हे शक्तिमन् (परावतः) दूरात् (उ) चार्थे (लोकः) स्थानम् (यः) (ते) तव (अद्रिवः) अदिशदिभूशुभिभ्यः क्रिन्”। उ० ४।६। अद भक्षणे-क्रिन्। मतुवसो रु सम्बुद्धौ छन्दसि। पा० ८।३।१। इति रुत्वम्। अद्रिवः=अद्रिवन्, अद्रिरादृणात्येनेनापि वात्तेः स्यात्-निरु० ४।४। अत्ति शत्रून् भक्षयतीति, अद्रिर्वज्रस्तद्वन् (इन्द्र) हे परमैश्वर्यवन् राजन् (इह) अत्र (ततः) तस्मात् स्थानात् (आ गहि) आगच्छ ॥

    इंग्लिश (1)

    Subject

    Self-integration

    Meaning

    Indra, lord of might, ruler of the clouds, wielder of the thunderbolt and refulgent as the sun, come to us from far and from near, wherever you are. And whatever or wherever your abode, from there come to us here and now.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    इस मन्त्र का पूर्वार्द्ध कुछ भेद से आ चुका है-अ० २०।६।८ ॥ ४−(अर्वावतः) समीपात् (नः) अस्मान् (आ गहि) आगच्छ। प्राप्नुहि (अथो) अपि च (शक्र) हे शक्तिमन् (परावतः) दूरात् (उ) चार्थे (लोकः) स्थानम् (यः) (ते) तव (अद्रिवः) अदिशदिभूशुभिभ्यः क्रिन्”। उ० ४।६। अद भक्षणे-क्रिन्। मतुवसो रु सम्बुद्धौ छन्दसि। पा० ८।३।१। इति रुत्वम्। अद्रिवः=अद्रिवन्, अद्रिरादृणात्येनेनापि वात्तेः स्यात्-निरु० ४।४। अत्ति शत्रून् भक्षयतीति, अद्रिर्वज्रस्तद्वन् (इन्द्र) हे परमैश्वर्यवन् राजन् (इह) अत्र (ततः) तस्मात् स्थानात् (आ गहि) आगच्छ ॥

    Top