Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 20 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 20/ मन्त्र 5
    ऋषिः - गृत्समदः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२०
    37

    इन्द्रो॑ अ॒ङ्गं म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्। स हि स्थि॒रो विच॑र्षणिः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । अ॒ङ्ग । म॒हत् । भ॒वम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ॥ स: । हि । स्थि॒र: । विऽच॑र्षणि ॥२०.५॥


    स्वर रहित मन्त्र

    इन्द्रो अङ्गं महद्भयमभी षदप चुच्यवत्। स हि स्थिरो विचर्षणिः ॥

    स्वर रहित पद पाठ

    इन्द्र: । अङ्ग । महत् । भवम् । अभि । सत् । अप । चुच्यवत् ॥ स: । हि । स्थिर: । विऽचर्षणि ॥२०.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 20; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (अङ्ग) हे विद्वान् ! (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले राजा] ने (महत्) बड़े और (अभि) सब ओर से (सत्) वर्तमान (भयम्) भय को (अप चुच्यवत्) हटा दिया है। (सः हि) वही (स्थिर) दृढ़ और (विचर्षणिः) विशेष देखनेवाला है ॥॥

    भावार्थ

    राजा दृढ़स्वभाव और सावधान रहकर दुष्टों से प्रजा की रक्षा करे ॥॥

    टिप्पणी

    मन्त्र -७ ऋग्वेद में है-२।४१।१०-१२ और मन्त्र सामवेद में हैं-पू० ३।१।७ ॥ −(इन्द्रः) परमैश्वर्यवान् राजा (अङ्ग) सम्बोधने (महत्) अधिकम् (अभि) सर्वतः (सत्) अस भुवि-शतृ। भवत्। वर्तमानम् (अप) दूरे (चुच्यवत्) च्युङ् गतौ-लुङि णिलोपे, उपधाह्रस्वत्वम्, अडभावः। अपसारितवान् (सः) (हि) एव (स्थिरः) दृढः (विचर्षणिः) विशेषेण द्रष्टा-निघ० ३।११ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Self-integration

    Meaning

    Indra, light of life, dear as breath of vitality, mighty great, blazing as the sun which is stable in its orbit and enlightens and watches us all as it moves, may, we pray, remove all fear and give us freedom.

    इस भाष्य को एडिट करें

    Translation

    O people, the migħty ruler encounters many dangers and dispels them away as he is the permnently firm man to act swit.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    मन्त्र -७ ऋग्वेद में है-२।४१।१०-१२ और मन्त्र सामवेद में हैं-पू० ३।१।७ ॥ −(इन्द्रः) परमैश्वर्यवान् राजा (अङ्ग) सम्बोधने (महत्) अधिकम् (अभि) सर्वतः (सत्) अस भुवि-शतृ। भवत्। वर्तमानम् (अप) दूरे (चुच्यवत्) च्युङ् गतौ-लुङि णिलोपे, उपधाह्रस्वत्वम्, अडभावः। अपसारितवान् (सः) (हि) एव (स्थिरः) दृढः (विचर्षणिः) विशेषेण द्रष्टा-निघ० ३।११ ॥

    इस भाष्य को एडिट करें
    Top