Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 37 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 37/ मन्त्र 7
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३७
    18

    मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै। त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥

    स्वर सहित पद पाठ

    मा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽव॒: । प॒रा॒ऽदौ ॥ त्राय॑स्‍व । न॒: । अ॒वृ॒केभि॑: । वरू॑थै: । तव॑ । प्रि॒यास॑: । सू॒रिषु॑ । स्या॒म॒ ॥३७.७॥


    स्वर रहित मन्त्र

    मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै। त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥

    स्वर रहित पद पाठ

    मा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽव: । पराऽदौ ॥ त्रायस्‍व । न: । अवृकेभि: । वरूथै: । तव । प्रियास: । सूरिषु । स्याम ॥३७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (सहसावन्) हे बहुत बलवाले ! (हरिवः) हे प्रशंसनीय मनुष्योंवाले ! [राजन्] (ते) तेरी (अस्याम्) इस (परिष्टौ) सब ओर से इष्ट सिद्धि में (परादै) छोड़ने योग्य (अघाय) पाप करने के लिये (मा भूम) हम न होवें। (नः) हमको (अवृकेभिः) चोर न होनेवाले (वरूथैः) श्रेष्ठों के द्वारा (त्रायस्व) बचा, (सूरिषु) प्रेरक नेताओं के बीच हम लोग (ते) तेरे (प्रियासः) प्यारे [प्रसन्न करनेवाले] (स्याम) होवें ॥७॥

    भावार्थ

    जैसे प्रजागण धर्मात्मा राजा की उन्नति के लिये प्रयत्न करें, वैसे ही वह भी उत्तम-उत्तम विद्याओं और बड़े-बड़े अधिकारों के देने से प्रजा को प्रसन्न करें ॥७॥

    टिप्पणी

    ७−(मा) निषेधे (ते) तव (अस्याम्) उपस्थितायाम् (सहसावन्) मध्ये तृतीयाविभक्तिश्छान्दसी। हे सहस्वन्। बहुबलयुक्त (परिष्टौ) शकन्ध्वादित्वात् पररूपम्। परित इष्टसिद्धौ (अघाय) पापकरणाय (भूम) भवेम (हरिवः) अ०२०।३१।। प्रशस्तमनुष्ययुक्त (परादै) प्रयै रोहिष्यै अव्यथिष्यै। पा०३।४।१०। परा+ददातेः-कै प्रत्ययस्तुमर्थे। परादानाय त्यागाय। त्यक्तव्याय-इति दयानन्दभाष्ये (त्रायस्व) पाहि (नः) अस्मान् (अवृकेभिः) अचोरैः (वरूथैः) वरैः। श्रेष्ठैः (तव) (प्रियासः) प्रीताः (सूरिषु) प्रेरकेषु नेतृषु (स्याम) भवेम ॥

    इंग्लिश (1)

    Subject

    lndra Devata

    Meaning

    O lord of peace, patience and justice, ruler of dynamic powers and people, in this social order of your governance, let us not be exposed to a state of throw away sin and crime. Save us by virtue of the company of non-violent, best and wisest protective people. Let us abide among your dearest favourites and loved ones, among the brave, the wise and the virtuous.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(मा) निषेधे (ते) तव (अस्याम्) उपस्थितायाम् (सहसावन्) मध्ये तृतीयाविभक्तिश्छान्दसी। हे सहस्वन्। बहुबलयुक्त (परिष्टौ) शकन्ध्वादित्वात् पररूपम्। परित इष्टसिद्धौ (अघाय) पापकरणाय (भूम) भवेम (हरिवः) अ०२०।३१।। प्रशस्तमनुष्ययुक्त (परादै) प्रयै रोहिष्यै अव्यथिष्यै। पा०३।४।१०। परा+ददातेः-कै प्रत्ययस्तुमर्थे। परादानाय त्यागाय। त्यक्तव्याय-इति दयानन्दभाष्ये (त्रायस्व) पाहि (नः) अस्मान् (अवृकेभिः) अचोरैः (वरूथैः) वरैः। श्रेष्ठैः (तव) (प्रियासः) प्रीताः (सूरिषु) प्रेरकेषु नेतृषु (स्याम) भवेम ॥

    Top