Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 76 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 76/ मन्त्र 5
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७६
    21

    प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन्। गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः॑ ॥

    स्वर सहित पद पाठ

    प्र । ई॒र॒य॒ । सूर॑: । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धा:ऽइ॑व । ग्मन् ॥ गिर॑: । च॒ । ये । ते॒ । तु॒वि॒जा॒त॒ । पू॒र्वी: । नर॑: । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नै॑: ॥७६.५॥


    स्वर रहित मन्त्र

    प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन्। गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥

    स्वर रहित पद पाठ

    प्र । ईरय । सूर: । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधा:ऽइव । ग्मन् ॥ गिर: । च । ये । ते । तुविजात । पूर्वी: । नर: । इन्द्र । प्रतिऽशिक्षन्ति । अन्नै: ॥७६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (तुविजात) हे बहुत प्रकार से प्रसिद्ध (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (सूरः न) सूर्य के समान तू [उनको] (अर्थम्) पाने योग्य (पारम्) पार की ओर (प्र ईरय) आगे बढ़ा (ये) जो (जनिधाः इव) वीरों को उत्पन्न करनेवाली पत्नियों के धारण करनेवाले के समान (अस्य) उस [तेरे] (कामम्) मनोरथ को (ग्मन्) प्राप्त होते हैं, (च) और (ये) जो (नरः) नेता लोग (ते) तेरे लिये (पूर्वीः) सनातन (गिरः) वाणियों [विद्याओं] को (अन्नैः) अन्नों के साथ (प्रतिशिक्षन्ति) समर्पण करते हैं ॥॥

    भावार्थ

    जैसे मनुष्य वीरसू पत्नी का प्रयत्नपूर्वक आदर करते हैं, वैसी ही राजा हितैषी नेता पुरुषों की उन्नति में तत्पर रहें ॥॥

    टिप्पणी

    −(प्र) प्रकर्षेण (ईरय) गमय (सूरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षू प्रेरणे-क्रन्। सूर्यः (अर्थम्) उषिकुषिगर्तिभ्यस्थन्। उ० २।४। ऋ गतौ-थन्। अरणीयं प्रापणीयम् (न) यथा (पारम्) परतीरम् (ये) पुरुषाः (अस्य) त्वदीयस्य (कामम्) मनोरथम् (जनिधाः) अ० २।३०।। जनि+दधातेः-क्विप्। जनीनां वीरपुत्रजनयित्रीणां पत्नीनां धर्तारः (इव) यथा (ग्मन्) अगमन्। प्राप्नुवन्ति (गिरः) वाणीः। विद्याः (च) (ये) (ते) तुभ्यम् (तुविजात) बहुप्रसिद्ध (पूर्वीः) सनातनीः (नरः) नेतारः (इन्द्र) परमैश्वर्यवन् राजन् (प्रतिशिक्षन्ति) शिक्षतिर्दानकर्मा-निघ० ३।२०। प्रत्यक्षं ददति। समर्पयन्ति (अन्नैः) ॥

    इंग्लिश (1)

    Subject

    Indra Devata

    Meaning

    Indra, like the sun that leads from darkness to light, inspire and lead humanity to the attainment of their desire for freedom across the world, all who entertain this ambition like their love for home life earlier. O lord of infinite manifestation, bless all those people who adore you with songs of universal exhortation, who guide others to sing and pray with universal voice, and who offer homage to divinity with foods and charity in various forms. Indra, like the sun that leads from darkness to light, inspire and lead humanity to the attainment of their desire for freedom across the world, all who entertain this ambition like their love for home life earlier. O lord of infinite manifestation, bless all those people who adore you with songs of universal exhortation, who guide others to sing and pray with universal voice, and who offer homage to divinity with foods and charity in various forms.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    −(प्र) प्रकर्षेण (ईरय) गमय (सूरः) सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। षू प्रेरणे-क्रन्। सूर्यः (अर्थम्) उषिकुषिगर्तिभ्यस्थन्। उ० २।४। ऋ गतौ-थन्। अरणीयं प्रापणीयम् (न) यथा (पारम्) परतीरम् (ये) पुरुषाः (अस्य) त्वदीयस्य (कामम्) मनोरथम् (जनिधाः) अ० २।३०।। जनि+दधातेः-क्विप्। जनीनां वीरपुत्रजनयित्रीणां पत्नीनां धर्तारः (इव) यथा (ग्मन्) अगमन्। प्राप्नुवन्ति (गिरः) वाणीः। विद्याः (च) (ये) (ते) तुभ्यम् (तुविजात) बहुप्रसिद्ध (पूर्वीः) सनातनीः (नरः) नेतारः (इन्द्र) परमैश्वर्यवन् राजन् (प्रतिशिक्षन्ति) शिक्षतिर्दानकर्मा-निघ० ३।२०। प्रत्यक्षं ददति। समर्पयन्ति (अन्नैः) ॥

    Top