अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 9/ मन्त्र 1
तं वो॑ द॒स्ममृ॑ती॒षहं वसो॑र्मन्दा॒नमन्ध॑सः। अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
स्वर सहित पद पाठतम् । व॒: । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसो॑: । म॒न्दा॒नम् । अन्ध॑स: ॥ अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नव॑: । इन्द्र॑म् । गी॒ऽभि: । न॒वा॒म॒हे॒ ॥९.१॥
स्वर रहित मन्त्र
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः। अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
स्वर रहित पद पाठतम् । व: । दस्मम् । ऋतिऽसहम् । वसो: । मन्दानम् । अन्धस: ॥ अभि । वत्सम् । न । स्वसरेषु । धेनव: । इन्द्रम् । गीऽभि: । नवामहे ॥९.१॥
भाष्य भाग
हिन्दी (1)
विषय
ईश्वर की उपासना का उपदेश।
पदार्थ
[हे मनुष्यों !] (वः) तुम्हारे लिये (तम्) उस (दस्मम्) दर्शनीय, (ऋतीषहम्) शत्रुओं के हरानेवाले, (वसोः) धन से और (अन्धसः) अन्न से (मन्दानम्) आनन्द देनेवाले (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले परमात्मा] को (गीर्भिः) वाणियों से (अभि) सब प्रकार (नवामहे) हम सराहते हैं, (न) जैसे (धेनवः) गौएँ (स्वसरेषु) घरों में [वर्तमान] (वत्सम्) बछड़े को [हिङ्कारती है] ॥१॥
भावार्थ
जो परमात्मा अनेक धन और अन्न आदि देकर हमें तृप्त करता है, उसे ऐसी प्रीति से हम स्मरण करें, जैसे गौएँ दोहने के समय घर में बन्धे छोटे बच्चों को पुकारती हैं ॥१॥
टिप्पणी
मन्त्र १, २ ऋग्वेद में है-८।८८ [सायणभाष्य ७७]। १, २ साम० उ० १।१।१३, मन्त्र १ यजु० २६।११ और साम० पू० ३।।४ और मन्त्र १-४ आगे हैं-अ० २०।४९।४-७ ॥ १−(तम्) प्रसिद्धम् (वः) युष्मदर्थम् (दस्मम्) इषियुधीन्धिदसि०। उ० १।१४। दस दर्शनसंदंशनयोः-मक्। दर्शनीयम् (ऋतीषहम्) सांहितिको दीर्घः। ऋतयो बाधकाः शत्रवः, तेषामभिभवितारम् (वसोः) वसुनः। धनात् (मन्दानम्) सम्यानच् स्तुवः। उ० २।९०। मदि स्तुतिमोदमदादिषु-आनच्। आमोदयितारम् (अन्धसः) अन्नात् (अभि) सर्वतः (वत्सम्) शिशुम् (न) इव, (स्वसरेषु) स्व-सृ गतौ-पचाद्यच्। स्वेन आत्मना सरन्ति गच्छन्ति यत्र। स्वसराणि गृहनाम-निघ० ३।४। गृहेषु। गोष्ठेषु (धेनवः) गावः (गीर्भिः) वाणीभिः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (नवामहे) णु स्तुतौ-लट्। स्तुमः ॥
इंग्लिश (2)
Subject
Indr a Devata
Meaning
We invoke and call upon Indra eagerly as cows call for their calves in the stalls, and with songs of adoration over night and day we glorify him, lord glorious, omnipotent power fighting for truth against evil forces, and exhilarated with the bright soma of worship offered by celebrant humanity.
Translation
O Man, we with our eulogizing songs glorify that Almighty God who is the obsever of you all, who is destroyer of all troubles and who is the giver of happiness from His all pervading power, as the cows in the stall low to their calves.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
मन्त्र १, २ ऋग्वेद में है-८।८८ [सायणभाष्य ७७]। १, २ साम० उ० १।१।१३, मन्त्र १ यजु० २६।११ और साम० पू० ३।।४ और मन्त्र १-४ आगे हैं-अ० २०।४९।४-७ ॥ १−(तम्) प्रसिद्धम् (वः) युष्मदर्थम् (दस्मम्) इषियुधीन्धिदसि०। उ० १।१४। दस दर्शनसंदंशनयोः-मक्। दर्शनीयम् (ऋतीषहम्) सांहितिको दीर्घः। ऋतयो बाधकाः शत्रवः, तेषामभिभवितारम् (वसोः) वसुनः। धनात् (मन्दानम्) सम्यानच् स्तुवः। उ० २।९०। मदि स्तुतिमोदमदादिषु-आनच्। आमोदयितारम् (अन्धसः) अन्नात् (अभि) सर्वतः (वत्सम्) शिशुम् (न) इव, (स्वसरेषु) स्व-सृ गतौ-पचाद्यच्। स्वेन आत्मना सरन्ति गच्छन्ति यत्र। स्वसराणि गृहनाम-निघ० ३।४। गृहेषु। गोष्ठेषु (धेनवः) गावः (गीर्भिः) वाणीभिः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (नवामहे) णु स्तुतौ-लट्। स्तुमः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal