अथर्ववेद - काण्ड 3/ सूक्त 1/ मन्त्र 1
ऋषि: - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रु सेनासंमोहन सूक्त
89
अ॒ग्निर्नः॒ शत्रू॒न्प्रत्ये॑तु वि॒द्वान्प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्। स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ॥
स्वर सहित पद पाठअ॒ग्नि: । न॒: । शत्रू॑न् । प्रति॑ । ए॒तु॒ । वि॒द्वान् । प्र॒ति॒ऽदह॑न् । अ॒भिऽश॑स्तिम् । अरा॑तिम् ।स: । सेना॑म् । मो॒ह॒य॒तु॒ । परे॑षाम् । नि:ऽह॑स्तान् । च॒ । कृ॒ण॒व॒त् । जा॒तऽवे॑दा: ॥१.१॥
स्वर रहित मन्त्र
अग्निर्नः शत्रून्प्रत्येतु विद्वान्प्रतिदहन्नभिशस्तिमरातिम्। स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥
स्वर रहित पद पाठअग्नि: । न: । शत्रून् । प्रति । एतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।स: । सेनाम् । मोहयतु । परेषाम् । नि:ऽहस्तान् । च । कृणवत् । जातऽवेदा: ॥१.१॥
भाष्य भाग
हिन्दी (2)
विषय
युद्ध विद्या का उपदेश।
पदार्थ
(अग्निः) अग्नि [के समान तेजस्वी] (विद्वान्) विद्वान् राजा (अभिशस्तिम्) मिथ्या अपवाद और (अरातिम्) शत्रुता को (प्रतिदहन्) सर्वथा भस्म करता हुआ, (नः) हमारे (शत्रून्) शत्रुओं पर (प्रति, एतु) चढ़ाई करे। (सः) वह (जातवेदाः) प्रजाओं का जाननेवाला वा बहुत धनवाला राजा (परेषाम्) शत्रुओं की (सेनाम्) सेना को (मोहयतु) व्याकुल कर देवे, (च) और [उन वैरियों को] (निर्हस्तान्) निहत्था (कृणवत्) कर डाले ॥१॥
भावार्थ
जो मनुष्य प्रजा में अपकीर्ति और अशान्ति फैलावे, विद्वान् अर्थात् नीतिनिपुण राजा ऐसे दुष्टों और उनके साथियों को यथावत् दण्ड देवे, जिससे वे लोग निर्बल होकर उपद्रव न मचा सकें ॥१॥ यह मन्त्र कुछ भेद से सूक्त २ मन्त्र १ में है ॥
टिप्पणी
१−(शब्दार्थव्याकरणादिप्रक्रिया-अग्निः)। अ० १।६।२। अङ्गति गच्छति जानाति व्याप्नोतीति वा। विद्वान्। अग्निवत्तेजस्वी। अग्निशब्दो भगवता यास्केन बहुधा व्याख्यातः-निरु० ७।१४। नः अस्माकम्। शत्रून्। अ० २।५।३। शातयितॄन्। द्वेष्वान्। (प्रत्येतु)। प्रतिमुखं। गच्छतु। (विद्वान्)। अ० २।१।२। विद ज्ञाने-शतृ, वसुरादेशः। जयोपायं जानन्। (प्रतिदहन्)। प्रातिकूल्येन भस्मीकुर्वन्। (अभिशस्तिम्)। शसु हिंसायाम् क्तिन्। मिथ्यापवादम्। (अरातिम्)। शत्रुताम्। (सः)। राजा। (सेनाम्)। कॄवृजॄसिद्रु०। उ०। ३।१०। इति षिञ् बन्धने-न। सेना सेश्वरा समानगतिर्वा निरु० २।११। सिनोति बध्नाति व्यूहं युद्धार्थम्। सैन्यम्। (मोहयतु)। व्याकुलां करोतु। (परेषाम्) शत्रूणाम्। (निर्हस्तान्)। हस्तव्यापारशून्यान्। आयुधग्रहणासमर्थान्। (कृणवत्)। कृवि हिंसाकरणयोः-लिङर्थे लेट्। अडागमः। कुर्यात्। (जातवेदाः)। अ० १।७।२। जातप्रज्ञानः। जातधनः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Storm the Enemy
Meaning
Let Agni, the commander blazing in arms, march upon our enemies, well knowing, burning off the evil curse. Let him, knowing all his forces and all those he faces, stun the forces of the hostiles, disarming them to nullity.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal