अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 3
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य। याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
स्वर सहित पद पाठइ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑न: । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य । याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मान: । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥१५.३॥
स्वर रहित मन्त्र
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय। यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥
स्वर रहित पद पाठइध्मेन । अग्ने । इच्छमान: । घृतेन । जुहोमि । हव्यम् । तरसे । बलाय । यावत् । ईशे । ब्रह्मणा । वन्दमान: । इमाम् । धियम् । शतऽसेयाय । देवीम् ॥१५.३॥
भाष्य भाग
हिन्दी (2)
विषय
व्यापार के लाभ का उपदेश।
पदार्थ
(अग्ने) हे अग्निसदृश तेजस्वी विद्वान् ! (इच्छमानः) [लाभ की] इच्छा करता हुआ मैं (इध्मेन) इन्धन और (घृतेन) घृत से (तरसे) तरानेवाले वा जितानेवाले (बलाय) बल के लिए (हव्यम्) हवनसामग्री का (जुहोमि) होम करता हूँ, (यावत्) जहाँ तक (ब्रह्मणा) ब्रह्म द्वारा [दी हुई] (इमाम्) इस (देवीम्) व्यवहारकुशल (धियम्) निश्चल बुद्धि की (वन्दमानः) वन्दना करता हुआ मैं (शतसेयाय) सैकड़ों उद्यम के लिए (ईशे) समर्थ हूँ ॥३॥
भावार्थ
जैसे समिधा और घृतादि से अग्नि का तेज बढ़कर अन्धकार हटता है, वैसे ही मनुष्य सर्वोत्तम वेदविद्या को प्रीतिपूर्वक ग्रहण करके सामर्थ्य भर वाणिज्य में उद्योग करके प्रभूत धन पावें और दरिद्रतादि को मिटावें ॥३॥ यह मन्त्र ऋग्वेद म० ३ सू० १८ म० ३ में है ॥३॥
टिप्पणी
३−(इध्मेन)। इषियुधीन्धि०। उ० १।१४५। इति इन्धी दीप्तौ-मक्। इन्धनेन। (अग्ने)। हे अग्निवत् तेजस्विन्। विद्वन्। (इच्छमानः)। इषु इच्छायाम्-शानच्। वाणिज्यलाभं कामयमानः। (जुहोमि)। हु दानादनयोः-लट्। ददामि। (हव्यम्)। हु दानादनयोः-यत्। देवयोग्यान्नम्। हवनीयद्रव्यम्। (तरसे)। तॄ तरणे, प्लवने, अभिभवे च-असुन्। तारकाय। जयसाधनाय। वेगाय। (बलाय)। पराक्रमाय। (यावत्)। यत्तदेतेभ्यः परिमाणे वतुप्। पा० ५।२।३९। इति यत्-वतुप्। आ सर्वनाम्नः। पा० ६।३।९१। इति आत्वम्। यत्परिमाणाम्। (ईशे)। ईश्वरः शक्तो भवामि। (ब्रह्मणा)। वेदद्वारा दत्ताम्। (वन्दमानः)। स्तुवन्। (इमाम्)। उपस्थिताम्। (धियम्)। अ० २।५।४। धृञ्, यद्वा, डुधाञ् धारणे-क्विप्। घुमास्थागापाजहातिसां हलि। पा० ६।४।६६। इति ईत्वम्, ईत्वं च क्विब्लोपोऽपि। यद्वा। ध्यै चिन्तने-क्विप् संप्रसारणं च। वेदोक्तं कर्म। धारणावतीं बुद्धिम्। (शतसेयाय)। अचो यत्। पा० ३।१।९७। इति षो अन्तकर्मणि-यत्। आदेच उपदेशेऽशिति। पा० ६।१।४५। इति आत्वम्। ईद्यति। पा० ६।४।६५। इति ईत्वम्। आर्धधातुकत्वे गुणः। शतादिसंख्यापरिमितव्यवसायाय बहूद्यमाय। (देवीम्)। व्यवहारकुशलाम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Business and Finance
Meaning
O leading light of life, divine Agni, with the desire for correct and creative business to my utmost power and passion for success with a hundred possibilities, I offer holy materials with ghrta into the lighted fire, controlling this divine intelligence of mine and worshipping Divinity with hymns of the Veda.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal