Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 3 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 3/ मन्त्र 1
    ऋषि: - अथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वराजपुनः स्थापन सूक्त
    61

    अचि॑क्रदत्स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्य॑चस्व॒ रोद॑सी उरू॒ची। यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम् ॥

    स्वर सहित पद पाठ

    अचि॑क्रदत् । स्व॒ऽपा: । इ॒ह । भु॒व॒त् । अग्ने॑ । वि । अ॒च॒स्व॒ । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ । यु॒ञ्जन्तु॑ । त्वा॒ । म॒रुत॑: । वि॒श्वऽवे॑दस: । आ । अ॒मुम् । न॒य॒ । नम॑सा । रा॒तऽह॑व्यम् ॥३.१।


    स्वर रहित मन्त्र

    अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची। युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥

    स्वर रहित पद पाठ

    अचिक्रदत् । स्वऽपा: । इह । भुवत् । अग्ने । वि । अचस्व । रोदसी इति । उरूची इति । युञ्जन्तु । त्वा । मरुत: । विश्वऽवेदस: । आ । अमुम् । नय । नमसा । रातऽहव्यम् ॥३.१।

    अथर्ववेद - काण्ड » 3; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (अचिक्रदत्) उस [परमेश्वर] ने पुकारकर कहा है, “(इह) यहाँ पर (स्वपाः) अपने जनों का पालनेवाला अथवा उत्तम कर्मोंवाला प्राणी (भुवत्) होवे।” (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (उरूची) बहुत पदार्थों को प्राप्त करानेवाले (रोदसी) सूर्य और पृथिवी में (वि) विविध प्रकार से (अचस्व) गति कर। (विश्ववेदसः) सब प्रकार के ज्ञान वा ध्यानवाले (मरुतः) शूर और विद्वान् पुरुष (त्वा) तुझसे (युञ्जन्तु) मिलें। [हे राजन्] (रातहव्यम्) भेंट वा भक्ति का दान करनेवाले (अमुम्) उस [प्रजागण] को (नमसा) अन्न वा सत्कार के साथ (आ, नय) अपने समीप आ ॥१॥

    भावार्थ

    परमेश्वर ने यजुर्वेद में भी कहा है−कु॒र्वन्ने॒वेह कर्माणि जिजीवि॒षेच्छ॒त समाः॑ ॥ यजु० ४०।२ ॥ मनुष्य (इह) यहाँ पर (कर्माणि कुर्वन् एव) कर्मों को करता हुआ ही (शतंसमाः) सौ वर्षों तक (जिजीविषेत्) जीना चाहे ॥ इस प्रकार राजा परमेश्वर की आज्ञापालन और स्वप्रजापालन में कुशल होकर सूर्यविद्या और पृथिवी आदि विद्या में निपुण बनकर विज्ञानी होवे, शूरवीर विद्वान् लोग उससे मिलें और राजा उन भक्त प्रजागणों का सत्कार करे ॥

    टिप्पणी

    १−(अचिक्रदत्)। क्रदि आह्वाने रोदने च-ण्यन्तात् लुङि चङि रूपम्, नुमभावः। आहूतवान्, शब्दमकरोत्। स्वपाः। स्व+पा रक्षणे-विच्। (अथवा)। आपः कर्माख्यायां हृस्वो नुट्, च वा। उ० ४।२०८। इति सु+आप्लृ व्याप्तौ-असुन्। स्वकीयप्रजापालकः। शोभनकर्मा। (इह)। अत्र। अस्मिन् जन्मनि लोके वा। (भुवत्)। भू-लेट्। भवेत्। (वि)। विविधम्। (अचस्व)। अचु गतौ। गच्छ। प्राप्नुहि। (रोदसी)। अ० १।३२।३। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति रुधिर् आवरणे-असुन्। गौरादित्वात् ङीप्। धकारस्य दकारः। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णः। आभ्यां हि रुद्धानि सर्वभूतानि। रोदस्यौ। द्यावापृथिव्यौ-निघ०। ३।३०। भूमिस्वर्गौ। (उरूची)। उरु बहुनाम-निघ०। ३।१। ऋत्विग्दधृक्। पा० ३।२।५९। इति उरु+अञ्चु गतिपूजनयोः-क्विन् अन्लोपो दीर्घश्च। अञ्चतेश्चोपसंख्यानम्। वा० पा० ४।१।६। इति ङीप्। ङीप उदात्तत्वम्। पूर्ववत् पूर्वसवर्णः। उरवो बहवः पदार्था अञ्चन्ति गच्छन्ति प्राप्नुवन्ति याभ्यां ते उरूच्यौ। बहुपदार्थ प्रापिके। (युज्जन्तु)। प्राप्नुवन्तु। (त्वा)। त्वाम्। (मरुतः)। अ० १।२०।१। शूर। विद्वांसः। (विश्ववेदसः)। विश्व+विद ज्ञाने, वा विद्लृ लाभे-असुन्। सर्वविश्वज्ञातारः। सर्वधनयुक्ताः। (अमुम्)। परिदृश्यमानं प्रजागणम्। (आ नय)। समीपे प्रापय। (नमसा)। अन्नेन-निघ० ३।७। सत्कारेणा। (रातहव्यम्)। हु दानादनादानप्रीणनेषु। हूयते हव्यम्। रातं दत्तं हव्यं देवान्नं देवपूजनं येन तम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Re-establishment of Order

    Meaning

    O high priest of the nation, Agni, let the noble man of holy and independent action be here in the ruling seat, let his voice of rule and order be ringing over earth and reverberate over the vast skies. O ruler, let the Maruts, vibrant citizens and leading lights of nation join you, and with them, with power and self sacrifice, carry on the national yajna which is worthy of total dedication.

    Top