अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - स्वराजपुनः स्थापन सूक्त
33
यस्ते॒ हवं॑ वि॒वद॑त्सजा॒तो यश्च॒ निष्ट्यः॑। अपा॑ञ्चमिन्द्र॒ तं कृ॒त्वाथे॒ममि॒हाव॑ गमय ॥
स्वर सहित पद पाठय: । ते॒ । हव॑म् । वि॒ऽवद॑त् । स॒ऽजा॒त: । य: । च॒ । निष्ट्य॑: ।अपा॑ञ्चम् । इ॒न्द्र॒ । तम् । कृ॒त्वा । अथ॑ । इ॒मम् । इ॒ह । अव॑ । ग॒म॒य॒ ॥३.६॥
स्वर रहित मन्त्र
यस्ते हवं विवदत्सजातो यश्च निष्ट्यः। अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥
स्वर रहित पद पाठय: । ते । हवम् । विऽवदत् । सऽजात: । य: । च । निष्ट्य: ।अपाञ्चम् । इन्द्र । तम् । कृत्वा । अथ । इमम् । इह । अव । गमय ॥३.६॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के धर्म का उपदेश।
पदार्थ
(अथ) और (इन्द्र) हे महाप्रतापी राजन् ! (यः) जो (सजातः) सजातीय (च) और (यः) जो (निष्ट्यः) विजातीय पुरुष (ते) तेरे (हवम्) विज्ञापन में (विवदत्) विवाद करे, (तम्) उसको (अपाञ्चम्) बहिष्कृत [देश बाहिर] (कृत्वा) करके (इमम्) इस [विज्ञापन] को (इह) यहाँ पर (अव, गमय) जता दे ॥६॥
भावार्थ
राजा अपने और पराये का विचार छोड़ पक्षपातरहित होकर शान्तिनाशक विवादी पुरुष को देश बाहिर कर दे और यह विज्ञापन राज्यभर में प्रसिद्ध कर दे, जिससे फिर कोई धर्मविरुद्ध चेष्टा न करे ॥६॥
टिप्पणी
६−(यः)। यः पुरुषः। (ते)। तव। (हवम्)। ह्वेञ् आह्वाने-अप्। आवाहनम्। विज्ञापनम्। (विवदत्)। वि पूर्वाद् वदेर्लेटि अडागमः। विरुद्धं वदेत्। विवादयेत्। (सजातः)। समानजातीयः। बान्धवः। (निष्ट्यः)। अव्ययात् त्यप्। पा० ४।२।१०४। इत्यत्र निसो गते। इति वार्त्तिकेन-निस्+त्यप्। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमादिभ्यः। म्लेच्छः। चाण्डालः। (अपाञ्चम्)। अप+अञ्चु गतिपूजनयोः-क्विन्। अपगतम्। बहिर्गतम्। बहिष्कृतम्। (इन्द्र)। परमैश्वर्यवन् राजन्। (तम्)। विवादिनम्। (कृत्वा)। विधाय। (अथ)। तदनन्तरम्। (इमम्)। हवम्। (इह)। अस्मिन्। राज्ये। (अव गमय)। बोधय। ज्ञापय ॥
इंग्लिश (1)
Subject
Re-establishment of Order
Meaning
Whoever be your equal and close and whoever lower and alienated that opposes your call or the nation’s call on you to the ruling seat of authority, keep him out and notify, and later if he recants and cooperates, call him in here and let him understand for his own good.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
६−(यः)। यः पुरुषः। (ते)। तव। (हवम्)। ह्वेञ् आह्वाने-अप्। आवाहनम्। विज्ञापनम्। (विवदत्)। वि पूर्वाद् वदेर्लेटि अडागमः। विरुद्धं वदेत्। विवादयेत्। (सजातः)। समानजातीयः। बान्धवः। (निष्ट्यः)। अव्ययात् त्यप्। पा० ४।२।१०४। इत्यत्र निसो गते। इति वार्त्तिकेन-निस्+त्यप्। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। निर्गतो वर्णाश्रमादिभ्यः। म्लेच्छः। चाण्डालः। (अपाञ्चम्)। अप+अञ्चु गतिपूजनयोः-क्विन्। अपगतम्। बहिर्गतम्। बहिष्कृतम्। (इन्द्र)। परमैश्वर्यवन् राजन्। (तम्)। विवादिनम्। (कृत्वा)। विधाय। (अथ)। तदनन्तरम्। (इमम्)। हवम्। (इह)। अस्मिन्। राज्ये। (अव गमय)। बोधय। ज्ञापय ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal