Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 6 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 6/ मन्त्र 8
    सूक्त - जगद्बीजं पुरुषः देवता - अश्वत्थः (वनस्पतिः) छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त
    51

    प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा। प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥

    स्वर सहित पद पाठ

    प्र । ए॒ना॒न् । नु॒दे॒ । मन॑सा । प्र । चि॒त्तेन॑ । उ॒त । ब्रह्म॑णा । प्र । ए॒ना॒न् । वृ॒क्षस्‍य॑ । शाख॑या । अ॒श्व॒त्थस्य॑ । नु॒दा॒म॒हे॒ ॥६.८॥


    स्वर रहित मन्त्र

    प्रैणान्नुदे मनसा प्र चित्तेनोत ब्रह्मणा। प्रैणान्वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥

    स्वर रहित पद पाठ

    प्र । एनान् । नुदे । मनसा । प्र । चित्तेन । उत । ब्रह्मणा । प्र । एनान् । वृक्षस्‍य । शाखया । अश्वत्थस्य । नुदामहे ॥६.८॥

    अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 8
    Acknowledgment

    हिन्दी (1)

    विषय

    उत्साह बढ़ाने के लिये उपदेश।

    पदार्थ

    (एनान्) इन [शत्रुओं] को (मनसा) मननशक्ति से, (चित्तेन) ज्ञानशक्ति से (उत) और (ब्रह्मणा) वेदशक्ति से (प्र प्र) सर्वथा (नुदे) मैं हटाता हूँ। (एनान्) इनको (वृक्षस्य) स्वीकार करने योग्य (अश्वत्थस्य) बलवानों में ठहरनेवाले शूर [वा पीपल] की (शाखया) व्याप्ति [वा शाखा] से (प्र, नुदामहे) हम निकाले देते हैं ॥८॥

    भावार्थ

    प्रत्येक व्यक्ति और सब लोग मिलकर शूरवीर वा पीपल के प्रभाव से आगा-पीछा विचारकर शत्रुओं को नष्ट कर देते हैं ॥८॥

    टिप्पणी

    ८−(एनान्)। पूर्वोक्तान् शत्रून्। (नुदे)। णुद प्रेरणे। स्वरितेत्त्वाद् आत्मनेपदम्। प्रेरयामि। निः सारयामि। (मनसा)। मननशक्त्या। (चित्तेन)। चिती ज्ञाने-क्तः। ज्ञानशक्त्या। (ब्रह्मणा)। वेदविज्ञानेन। (वृक्षस्य)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्षावरणे-क। वरणीयस्य। विटपस्य वा। (शाखया)। शाख व्याप्तौ अच्, टाप्। व्याप्त्या। पूर्णतया। वृक्षावयवेन। (अश्वत्थस्य)। म० १। बलवत्सु स्थितिशीलस्य शूरस्य। पिप्पलस्य। (नुदामहे)। प्रेरयामः ॥

    इंग्लिश (1)

    Subject

    The Brave

    Meaning

    I drive out these enemies and diseases with the strength of mind, determination of will and the mantric power of the Veda and divine grace. Let us drive away all these ailments by the branch of the Ashvattha tree, the tree that is life whose seed is Brahma Itself.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ८−(एनान्)। पूर्वोक्तान् शत्रून्। (नुदे)। णुद प्रेरणे। स्वरितेत्त्वाद् आत्मनेपदम्। प्रेरयामि। निः सारयामि। (मनसा)। मननशक्त्या। (चित्तेन)। चिती ज्ञाने-क्तः। ज्ञानशक्त्या। (ब्रह्मणा)। वेदविज्ञानेन। (वृक्षस्य)। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्षावरणे-क। वरणीयस्य। विटपस्य वा। (शाखया)। शाख व्याप्तौ अच्, टाप्। व्याप्त्या। पूर्णतया। वृक्षावयवेन। (अश्वत्थस्य)। म० १। बलवत्सु स्थितिशीलस्य शूरस्य। पिप्पलस्य। (नुदामहे)। प्रेरयामः ॥

    Top