अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 4
सूक्त - अथर्वा
देवता - मरुद्गणः, पर्जन्यः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - वृष्टि सूक्त
33
ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क्। सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ॥
स्वर सहित पद पाठग॒णा । त्वा॒ । उप॑ । गा॒य॒न्तु॒ । मारु॑ता: । प॒र्ज॒न्य॒ । घो॒षिण॑: । पृथ॑क् । सर्गा॑: । व॒र्षस्य॑ । वर्ष॑त: । वर्ष॑न्तु । पृ॒थि॒वीम् । अनु॑ ॥१५.४॥
स्वर रहित मन्त्र
गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्। सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥
स्वर रहित पद पाठगणा । त्वा । उप । गायन्तु । मारुता: । पर्जन्य । घोषिण: । पृथक् । सर्गा: । वर्षस्य । वर्षत: । वर्षन्तु । पृथिवीम् । अनु ॥१५.४॥
भाष्य भाग
हिन्दी (1)
विषय
वृष्टि की प्रार्थना और गुणों का उपदेश।
पदार्थ
(पर्जन्य) हे मेघ ! (घोषिणः) आनन्द ध्वनि करनेवाले (मारुताः) ऋत्विज् लोगों के (गणाः) समूह (त्वा) तेरा (पृथक्) नाना प्रकार से (उप) आदरपूर्वक (गायन्तु) गान करें। (वर्षतः) बरसते हुए (वर्षस्य) वृष्टि जल की (सर्गाः) धाराएँ (पृथिवीम्) पृथिवी पर (अनु) अनुकूल (वर्षन्तु) बरसें ॥४॥
भावार्थ
वृष्टि से अन्न आदि यज्ञ के पदार्थ उत्पन्न होते और याजक गण वृष्टि के गुणों को गा-गाकर आनन्द मनाते हैं ॥४॥
टिप्पणी
४−(गणाः) समूहाः (त्वा) त्वाम् (उप गायन्तु) उप आदरेण स्तुवन्तु (मारुताः) मरुतः-अ० १।२०।१। ऋत्विजः-निघ० ३।१८। मरुत्-अण्। ऋत्विक्संबन्धिनः (पर्जन्य) अ० १।२।१। हे सेचक, मेघ ! (घोषिणः) आनन्दघोषयुक्ताः (पृथक्) नानात्वेन (सर्गाः) प्रवाहाः (वर्षस्य) वृष्टिजलस्य (वर्षतः) सिञ्चतः (वर्षन्तु) आर्द्रीकुर्वन्तु (पृथिवीम्) (अनु) अनुकूलम् ॥
इंग्लिश (1)
Subject
Song of Showers
Meaning
Let currents of wind, O cloud of rain, celebrate you in song all round. May showers of rain falling and blessing the earth according to the needs of the season oblige us.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
४−(गणाः) समूहाः (त्वा) त्वाम् (उप गायन्तु) उप आदरेण स्तुवन्तु (मारुताः) मरुतः-अ० १।२०।१। ऋत्विजः-निघ० ३।१८। मरुत्-अण्। ऋत्विक्संबन्धिनः (पर्जन्य) अ० १।२।१। हे सेचक, मेघ ! (घोषिणः) आनन्दघोषयुक्ताः (पृथक्) नानात्वेन (सर्गाः) प्रवाहाः (वर्षस्य) वृष्टिजलस्य (वर्षतः) सिञ्चतः (वर्षन्तु) आर्द्रीकुर्वन्तु (पृथिवीम्) (अनु) अनुकूलम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal