Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 3 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 4
    सूक्त - अथर्वा देवता - रुद्रः, व्याघ्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त
    40

    व्या॒घ्रं द॒त्वतां॑ व॒यं प्र॑थ॒मं ज॑म्भयामसि। आदु॑ ष्टे॒नमथो॒ अहिं॑ यातु॒धान॒मथो॒ वृक॑म् ॥

    स्वर सहित पद पाठ

    व्या॒घ्रम् । द॒त्वता॑म् । व॒यम् । प्र॒थ॒मम् । ज॒म्भ॒या॒म॒सि॒ । आत् । ऊं॒ इति॑ । स्ते॒नम् । अथो॒ इति॑ । अहि॑म् । या॒तु॒ऽधान॑म् । अथो॒ इति॑ । वृक॑म् ॥३.४॥


    स्वर रहित मन्त्र

    व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि। आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥

    स्वर रहित पद पाठ

    व्याघ्रम् । दत्वताम् । वयम् । प्रथमम् । जम्भयामसि । आत् । ऊं इति । स्तेनम् । अथो इति । अहिम् । यातुऽधानम् । अथो इति । वृकम् ॥३.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 3; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    वैरी के नाश का उपदेश।

    पदार्थ

    (दत्वताम्) दान्तवालों में से (प्रथमम्) पहिले (व्याघ्रम्) बाघ, (आत् उ) और भी (अहिम्) साँप, (अथो) और भी (वृकम्) भेड़िये, (स्तेनम्) चोर (अथो) और भी (यातुधानम्) पीड़ा देनेवाले राक्षस को (वयम्) हम (जम्भयामसि) नष्ट करते हैं ॥४॥

    भावार्थ

    मनुष्य प्रयत्नपूर्वक दुष्ट जन्तुओं और उनके समान दुष्ट स्वभाववाले चोर डाकुओं और रोगों तथा दोषों को नष्ट करें ॥४॥

    टिप्पणी

    ४−(व्याघ्रम्) म० १। हिंसकजन्तुविशेषं शार्दूलम्। (दत्वताम्) म० २। दन्तवतां दंशनशीलानां हिंस्राणां मध्ये (वयम्) मनुष्याः (प्रथमम्) अग्रे (जम्भयामसि) म० ३। नाशयामः (आत् उ) अनन्तरमेव (स्तेनम्) स्तेन चौर्ये-पचाद्यच्। चोरम् (अथो) अनन्तरमेव (अहिम्) अ० २।५।५। आहन्तारम्। सर्पम् (यातुधानम्) अ० १।७।१। पीडाप्रदं राक्षसम् (वृकम्) म० १। अरण्यश्वानम् ॥

    इंग्लिश (1)

    Subject

    Throw off the Enemies

    Meaning

    Of the beasts of deadly teeth, we first crush the tiger, then the thief and the robber, then the snake, then the terrorist and saboteur, then the wolf.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ४−(व्याघ्रम्) म० १। हिंसकजन्तुविशेषं शार्दूलम्। (दत्वताम्) म० २। दन्तवतां दंशनशीलानां हिंस्राणां मध्ये (वयम्) मनुष्याः (प्रथमम्) अग्रे (जम्भयामसि) म० ३। नाशयामः (आत् उ) अनन्तरमेव (स्तेनम्) स्तेन चौर्ये-पचाद्यच्। चोरम् (अथो) अनन्तरमेव (अहिम्) अ० २।५।५। आहन्तारम्। सर्पम् (यातुधानम्) अ० १।७।१। पीडाप्रदं राक्षसम् (वृकम्) म० १। अरण्यश्वानम् ॥

    Top