अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 4
ऋषि: - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - जगती
सूक्तम् - मृत्युसंतरण सूक्त
38
यस्मा॒न्मासा॒ निर्मि॑तास्त्रिं॒शद॑राः संवत्स॒रो यस्मा॒न्निर्मि॑तो॒ द्वाद॑शारः। अ॑होरा॒त्रा यं प॑रि॒यन्तो॒ नापुस्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
स्वर सहित पद पाठयस्मा॑त् । मासा॑: । नि:ऽमि॑ता । त्रिं॒शत्ऽअ॑रा: । स॒म्ऽव॒त्स॒र: । यस्मा॑त् । नि:ऽर्मि॑त: । द्वाद॑शऽअर: । अ॒हो॒रा॒त्रा: । यम् । प॒रि॒ऽयन्त॑: । न । आ॒पु: । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.४॥
स्वर रहित मन्त्र
यस्मान्मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान्निर्मितो द्वादशारः। अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥
स्वर रहित पद पाठयस्मात् । मासा: । नि:ऽमिता । त्रिंशत्ऽअरा: । सम्ऽवत्सर: । यस्मात् । नि:ऽर्मित: । द्वादशऽअर: । अहोरात्रा: । यम् । परिऽयन्त: । न । आपु: । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.४॥
भाष्य भाग
हिन्दी (2)
विषय
ब्रह्मविद्या का उपदेश।
पदार्थ
(यस्मात्) जिस [परमात्मा] से (त्रिंशदराः) तीस अरोंवाले (मासाः) महीने (निर्मिताः) बने हैं, (यस्मात्) जिससे (द्वादशारः) बारह अरों [के समान महीनों]वाला (संवत्सरः) संवत् (निर्मितः) बना है। (यम्) जिस को (परियन्तः) घूमते हुए (अहोरात्राः) दिन-रात (न) नहीं (आपुः) पकड़ सके हैं। (तेन) उस (ओदनेन) बढ़ानेवाले वा अन्नरूप परमात्मा के साथ... म० १ ॥४॥
भावार्थ
परमात्मा ने दिन-रात आदि कालचक्र बनाया है परन्तु वह अनादि अनन्त होने से काल के अधिकार से बाहिर है। उसीकी उपासना सब मनुष्य करें ॥४॥
टिप्पणी
४−(यस्मात्) ओदनात्परमेश्वरात् (मासाः) मस परिमाणे-घञ्। मस्यते परिमीयते कालोऽनेन स मासः। शुक्लकृष्णपक्षद्वयात्मकाः कालाः (निर्मिताः) रचिताः (त्रिंशदराः) रथचक्रावयवाः कीलका अराः। चक्रवदावर्तमानत्वान्मासास्तथा रूप्यन्ते। त्रिंशत्संख्याकानि दिनानि अरा इव येषां ते तथोक्ताः (संवत्सरः) अ० १।३५।४। द्वादशमासात्मकः कालः (यस्मात्) (निर्मितः) (द्वादशारः) द्वादशमासा अराइव चक्रे स्थिता यस्मिन् स तथाभूतः (अहोरात्राः) अहानि च रात्रयश्च (यम्) परमात्मानम् (परियन्तः) परिगच्छन्तः। परिवर्त्तमानाः (न) निषेधे (आपुः) प्राप्तवन्तः। अन्यत् पूर्ववत्। म० १ ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Conquest of Death
Meaning
By the same food of life, by which the wheels of monthly time with thirty spokes of days are formed, by which the yearly wheels of time with twelve spokes of months are formed, which the day-night revolutions of time ever on the move forward overtake not, by that very spiritual food of Brahma, I too would conquer and outlive death and attain to life eternal.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal