Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 1 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 1
    ऋषि: - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - पराबृहती त्रिष्टुप् सूक्तम् - अमृता सूक्त
    71

    ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूव॒मृता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑। अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑ ॥

    स्वर सहित पद पाठ

    ऋध॑क्ऽमन्त्र: । योनि॑म् । य: । आ॒ऽब॒भूव॑ । अ॒मृत॑ऽअसु: । वर्ध॑मान: । सु॒ऽजन्मा॑ । अद॑ब्धऽअसु: । भ्राज॑मान:।अहा॑ऽइव । त्रि॒त: । ध॒र्ता । दा॒धा॒र॒ । त्रीणि॑ ॥१.१॥


    स्वर रहित मन्त्र

    ऋधङ्मन्त्रो योनिं य आबभूवमृतासुर्वर्धमानः सुजन्मा। अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥

    स्वर रहित पद पाठ

    ऋधक्ऽमन्त्र: । योनिम् । य: । आऽबभूव । अमृतऽअसु: । वर्धमान: । सुऽजन्मा । अदब्धऽअसु: । भ्राजमान:।अहाऽइव । त्रित: । धर्ता । दाधार । त्रीणि ॥१.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    ब्रह्म विद्या का उपदेश।

    पदार्थ

    (यः) जो (ऋधङ्मन्त्रः) सत्य मन्त्र वा मननवाला, (अमृतासुः) अमर प्राणवाला, (वर्धमानः) बढ़ता हुआ, (सुजन्मा) अद्भुत जन्मवाला (योनिम्) प्रत्येक घर वा कारण में (आबभूव) व्यापक हुआ है। उस (अदब्धासुः) अचूक बुद्धिवाले, (अहा इव=अहानि इव) दिनों के समान (भ्राजमानः) प्रकाशमान, (धर्ता) सब के धारण करनेवाले, (त्रितः) पालन करनेवाले वा सब से बड़े वा तीनों कालों वा लोकों में फैले हुये त्रित परमात्मा ने (त्रीणि) तीनों [धामों, अर्थात् स्थान, नाम और जन्म वा जाति] को (दाधार) धारण किया था ॥१॥

    भावार्थ

    सब मनुष्य परमात्मा की अनन्त शक्तियों का विचार करके अपना सामर्थ्य बढ़ावें ॥१॥ इस काण्ड पर सायणभाष्य नहीं है ॥

    टिप्पणी

    १−ऋधङ्मन्त्रः) प्रथेः कित्सम्प्रसारणं च। उ० १।१३७। ईति ऋधु वृद्धौ−अजि। ऋधक् इत्यव्ययं सत्यार्थे। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति मन ज्ञाने−ष्ट्रन्। मन्त्रा मननाद्−निरु० ७।१२। ऋध्नुवन् वर्धमानः सत्यो वा मन्त्रो मननं यस्य सः (योनिम्) अ० १।११।३। गृहम्−निघ० ३।४। कारणम् (यः) त्रितः (आ बभूव) भू सत्तायां प्राप्तौ च लिट्। सम्यक् प्राप्तवान् (अमृतासुः) शॄस्वृस्निहि०। उ० १।१०। इति असु क्षेपणे−उ। असुः प्रज्ञानाम−निघ० ३।९। असुरिति प्राणनामास्तः शरीरे भवति−निरु० ३।९। अनष्टबुद्धिः। अनश्वरप्राणः (वर्धमानः) वृद्धिशीलः (सुजन्मा) अद्भुतोत्पत्तिः (अदब्धासुः) दम्भु दम्भे−क्त। अहिंसित−बुद्धिः (भ्राजमानः) दीप्यमानः (अहा इव) अहानि यथा (त्रितः) पिशेः किच्च। उ० ३।९५। इति त्रैङ् पालने यद्वा तॄ प्लवनतरणयोः, इतन् यद्वा। त्रि+तनु विस्तारे−ड। त्रितस्तीर्णतमो मेधया बभूव−निरु० ४।६। त्रितस्त्रिस्थान इन्द्रः−निरु० ९।२५। त्राता पालयिता। तीर्णो विस्तीर्णः। त्रिषु कालेषु लोकेषु वा विस्तीर्णः (धर्ता) धारयिता (दाधार) धृतवान् (त्रीणि) त्रिसंख्याकानि धामानि। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति−निरु० ९।२८ ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Brahma Vidya

    Meaning

    Brahma, Lord of infinite thought and mantric word of knowledge, who first manifests Prakrti as self- generative self-evolving power, one with immortal pranic energy pervasive in the expansive universe, holy spirit in every thing bom, redoubtable power, refulgent as the sun, ever existent in the three orders of time and space, mainstay of the universe and all forms of life, sustains the three worlds of heaven, earth and the middle regions.

    Top