Loading...
अथर्ववेद के काण्ड - 5 के सूक्त 10 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 2
    ऋषि: - ब्रह्मा देवता - वास्तोष्पतिः छन्दः - यवमध्या त्रिपदा गायत्री सूक्तम् - आत्मा रक्षा सूक्त
    21

    अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥

    स्वर सहित पद पाठ

    अ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । दक्षि॑णाया: । दि॒श: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स: । ऋ॒च्छा॒त् ॥१०.२॥


    स्वर रहित मन्त्र

    अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। एतत् स ऋच्छात् ॥

    स्वर रहित पद पाठ

    अश्मऽवर्म । मे । असि । य: । मा । दक्षिणाया: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् ॥१०.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 2
    Acknowledgment

    हिन्दी (2)

    विषय

    ब्रह्म की उत्तमता का उपदेश।

    पदार्थ

    [हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (दक्षिणायाः) दक्षिण वा दाहिनी (दिशः) दिशा से…म० १ ॥२॥

    टिप्पणी

    २−(दक्षिणायाः) दक्षिणस्याः। दक्षिणहस्तस्थितायाः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Strength of Mind and Soul

    Meaning

    O mind and soul with perfect faith in Brahma, you are my thunderous shield of defence. Whoever the evil man that wants to challenge and enslave me from the south direction on the right, let him face and encounter this thunder, and perish.

    Top