Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 1 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 1/ मन्त्र 3
    ऋषि: - अथर्वा देवता - सविता छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक् सूक्तम् - अमृतप्रदाता सूक्त
    31

    स घा॑ नो दे॒वः स॑वि॒ता सा॑विषद॒मृता॑नि॒ भूरि॑। उ॒भे सु॑ष्टु॒ती सु॒गात॑वे ॥

    स्वर सहित पद पाठ

    स: । घ॒ । न॒: । दे॒व: । स॒वि॒ता । सा॒वि॒ष॒त् । अ॒मृता॑नि । भूरि॑ । उ॒भे इति॑ । सु॒स्तु॒ती इति॑ सु॒ऽस्तु॒ती । सु॒ऽगात॑वे ॥१.३॥


    स्वर रहित मन्त्र

    स घा नो देवः सविता साविषदमृतानि भूरि। उभे सुष्टुती सुगातवे ॥

    स्वर रहित पद पाठ

    स: । घ । न: । देव: । सविता । साविषत् । अमृतानि । भूरि । उभे इति । सुस्तुती इति सुऽस्तुती । सुऽगातवे ॥१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 1; मन्त्र » 3
    Acknowledgment

    हिन्दी (2)

    विषय

    ऐश्वर्य की प्राप्ति के लिये उपदेश।

    पदार्थ

    (सः) वह (घ) ही (देवः) प्रकाशस्वरूप (सविता) सर्वप्रेरक परमेश्वर (उभे) दोनों [प्रातः सायंकालीन] (सुष्टुती) सुन्दर स्तुतियों को (सुगातवे) अच्छे प्रकार गाने के लिये (नः) हमें (भूरि) बहुत से (अमृतानि) अक्षय सुख (साविषत्) देता रहे ॥३॥

    भावार्थ

    मनुष्य परमात्मा की सदा स्तुति करते हुए आत्मबल बढ़ाकर अक्षय सुख प्राप्त करें ॥३॥

    टिप्पणी

    ३−(सः) प्रसिद्धः (घ) सांहितिको दीर्घः। एव (नः) अस्मभ्यम् (देवः) प्रकाशमानः (सविता) सर्वप्रेरयिता (साविषत्) षू प्रेरणे, लेटि अडागमः। सिब्बहुलं णिद् वक्तव्यः। वा० पा० ३।१।३४। इति वृद्धौ सत्यामावादेशः। प्रेरयेत् (अमृतानि) अ० ४।८।३। अक्षयसुखानि (भूरि) भूरीणि। बहूनि (उभे) प्रातःसायंकालीने, तदुपलक्षिते सर्वकाले−इत्यर्थः (सुष्टुती) शोभने स्तुती (सुगातवे) गायतेस्तुमर्थे तवेप्रत्ययः। सुष्ठु गातुम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Lord of Immortality

    Meaning

    May the self-refulgent Savita bless us with plentiful gifts of immortal value. Let us sing and celebrate him morning and evening and seek the light to lead us forward on the path of rectitude.

    Top