Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 115 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 115/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - अनुष्टुप् सूक्तम् - पापनाशन सूक्त
    20

    यदि॒ जाग्र॒द्यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्। भू॒तं मा॒ तस्मा॒द्भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम् ॥

    स्वर सहित पद पाठ

    यदि॑। जाग्र॑त् ।यदि॑। स्वप॑न् । एन॑: । ए॒न॒स्य॑: । अक॑रम् । भू॒तम् । मा॒ । तस्मा॑त् । भव्य॑म् । च॒ । द्रु॒प॒दात्ऽइ॑व । मु॒ञ्च॒ता॒म् ॥११५.२॥


    स्वर रहित मन्त्र

    यदि जाग्रद्यदि स्वपन्नेन एनस्योऽकरम्। भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥

    स्वर रहित पद पाठ

    यदि। जाग्रत् ।यदि। स्वपन् । एन: । एनस्य: । अकरम् । भूतम् । मा । तस्मात् । भव्यम् । च । द्रुपदात्ऽइव । मुञ्चताम् ॥११५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    पाप से मुक्ति का उपदेश।

    पदार्थ

    (यदि) जो (जाग्रत्) जागते हुए, (यदि) जो (स्वपन्) सोते हुए (एनस्यः) पापी मैंने (एनः) पाप (अकरम्) किया है। (भूतम्) वर्तमान प्राणीसमूह (च) और (भव्यम्) भविष्यत् प्राणीसमूह (द्रुपदात् इव) काठ के बन्धन के सदृश वर्तमान (तस्मात्) उस [पाप] से (मा) मुझको (मुञ्चताम्) छोड़ावें ॥२॥

    भावार्थ

    मनुष्य ऐसे अपराध कभी भी न करें, जिस से वर्तमान और भविष्यत् प्राणियों को दुःख होवे ॥२॥

    टिप्पणी

    २−(यदि) सम्भावनायाम् (जाग्रत्) अ० ६।९६।३। जागरणं प्राप्तः (स्वपन्) निद्रां प्राप्तः (एनः) पापम् (एनस्यः) एनसि साधुः (अकरम्) अहं कृतवान् (भूतम्) लब्धसत्ताकं प्राणिजातम् (भव्यम्) भव्यगेय०। पा० ३।४।६८। इति कर्तरि यत्। भविष्यत्सत्ताकं प्राणिजातम् (द्रुपदात्) अ० ६।६२।३। काष्ठमयपादबन्धनात् (इव) यथा (मुञ्चताम्) उभे भूतभव्ये वियोजयताम् ॥

    इंग्लिश (1)

    Subject

    Freedom from Sin

    Meaning

    Whatever the sin or evil I have committed or I have wished to commit, whether when awake or asleep, then, the sinner as I am, may all people now present and all those people that will be present in future rescue and redeem me from that sin like one tied to the stake.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(यदि) सम्भावनायाम् (जाग्रत्) अ० ६।९६।३। जागरणं प्राप्तः (स्वपन्) निद्रां प्राप्तः (एनः) पापम् (एनस्यः) एनसि साधुः (अकरम्) अहं कृतवान् (भूतम्) लब्धसत्ताकं प्राणिजातम् (भव्यम्) भव्यगेय०। पा० ३।४।६८। इति कर्तरि यत्। भविष्यत्सत्ताकं प्राणिजातम् (द्रुपदात्) अ० ६।६२।३। काष्ठमयपादबन्धनात् (इव) यथा (मुञ्चताम्) उभे भूतभव्ये वियोजयताम् ॥

    Top