Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 32 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 1
    ऋषि: - चातन देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - यातुधानक्षयण सूक्त
    45

    अ॑न्तर्दा॒वे जु॑हु॒ता स्वे॒तद्या॑तुधान॒क्षय॑णं घृ॒तेन॑। आ॒राद्रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ॥

    स्वर सहित पद पाठ

    अ॒न्त॒:ऽदा॒वे । जु॒हु॒त॒ । सु । ए॒तत् । या॒तु॒धा॒न॒ऽक्षय॑णम् । घृ॒तेन॑ । आ॒रात् । रक्षां॑सि । प्रति॑ । द॒ह॒ । त्वम् । अ॒ग्ने॒ । न । न॒: । गृ॒हाणा॑म् । उप॑ । ती॒त॒पा॒सि॒ ॒॥३२.१॥


    स्वर रहित मन्त्र

    अन्तर्दावे जुहुता स्वेतद्यातुधानक्षयणं घृतेन। आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥

    स्वर रहित पद पाठ

    अन्त:ऽदावे । जुहुत । सु । एतत् । यातुधानऽक्षयणम् । घृतेन । आरात् । रक्षांसि । प्रति । दह । त्वम् । अग्ने । न । न: । गृहाणाम् । उप । तीतपासि ॥३२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    राक्षसों के नाश का उपदेश।

    पदार्थ

    [हे विद्वानो] (एतत्) इस (यातुधानक्षयणम्) पीड़ा देनेवालों के नाश करनेवाले कर्म को (घृतेन) प्रकाश के साथ (अन्तर्दावे) भीतरी सन्ताप में (सु) अच्छे प्रकार (जुहुत) छोड़ो। (अग्ने) हे ज्ञानस्वरूप परमेश्वर ! (त्वम्) तू (रक्षांसि) राक्षसों को (आरात्) दूर करके (प्रति दह) भस्म करदे और (नः) हमारे (गृहाणाम्) घरों का (उप) कुछ भी (न तीतपासि) मत तापकारी हो ॥१॥

    भावार्थ

    मनुष्य अन्धकारनाशक परमेश्वर के ज्ञान से विद्या का प्रकाश करके आत्मिक और शारीरिक रोगों का जड़ से नाश करें ॥१॥

    टिप्पणी

    १−(अन्तर्दावे) दुन्योरनुपसर्गे। पा० ३।१।१४२। इति टुदु उपतापे−ण। अन्तः शत्रूणां हृदयस्य तापे (जुहुत) प्रक्षिपत (सु) सुष्ठु (एतत्) (यातुधानक्षयणम्) पीडाप्रदानां नाशकर्म (घृतेन) विद्यादिप्रकाशेन (आरात्) दूरे कृत्वा (रक्षांसि) राक्षसान्। रोगान् (प्रति दह) सर्वथा भस्मसात् कुरु (त्वम्) (अग्ने) हे ज्ञानस्वरूप परमात्मन् (न) निषेधे (नः) अस्माकम् (गृहाणाम्) निवासानाम् (उप) हीने (तीतपासि) यङ्लुकि छान्दसं रूपम्। भृशं तापकरो भव ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Germs and other Organisms

    Meaning

    O house holders, offer this germ destroying havi with ghrta into the burning fire. O fire, burn and destroy the evil, polluting and life threatening germs from far and near, and do not cause any fire hazard to our homes.

    Top