अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 97/ मन्त्र 1
अ॑भि॒भूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्रः॑। अ॒भ्यहं वि॑श्वाः॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेमा॒ग्निहो॑त्रा इ॒दं ह॒विः ॥
स्वर सहित पद पाठअ॒भि॒ऽभू: । य॒ज्ञ: । अ॒भि॒:ऽभू: । अ॒ग्नि: । अ॒भि॒ऽभू:। सोम॑: । अ॒भि॒ऽभू: । इन्द्र॑: । अ॒भि । अहम् । विश्वा॑: । पृत॑ना: । यथा॑ । असा॑नि । ए॒व । वि॒धे॒म॒ । अ॒ग्निऽहो॑त्रा: । इ॒दम् । ह॒वि: ॥९७.१॥
स्वर रहित मन्त्र
अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः। अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥
स्वर रहित पद पाठअभिऽभू: । यज्ञ: । अभि:ऽभू: । अग्नि: । अभिऽभू:। सोम: । अभिऽभू: । इन्द्र: । अभि । अहम् । विश्वा: । पृतना: । यथा । असानि । एव । विधेम । अग्निऽहोत्रा: । इदम् । हवि: ॥९७.१॥
भाष्य भाग
हिन्दी (1)
विषय
आत्मा की उन्नति का उपदेश।
पदार्थ
(यथा) जिस प्रकार से (अहम्) मैं (अभिभूः) दुष्टों का तिरस्कार करनेवाला (यज्ञः) पूजनीय, (अभिभूः) शत्रुओं का जीतनेवाला (अग्निः) अग्निसमान तेजस्वी, (अभिभूः) वैरियों को वश में करनेवाला (सोमः) चन्द्रसमान सुख देनेवाला और (अभिभूः) दुराचारियों को हरानेवाला (इन्द्रः) महाप्रतापी होकर (विश्वाः) सब (पृतनाः) शत्रुसेनाओं को (अभि असानि) हरा दूँ। (एव) वैसे ही (अग्निहोत्रा) अग्नि [परमेश्वर, सूर्य बिजुली और आग की विद्या] के लिये वाणीवाले हम लोग (इदम्) यह (हविः) देने लेने योग्य कर्म (विधेम) करें ॥१॥
भावार्थ
मनुष्य आत्मिक, शारीरिक और सामाजिक बल बढ़ाकर शत्रुओं का नाश करके अपनी उन्नति करें ॥१॥
टिप्पणी
१−(अभिभूः) दुष्टानां तिरस्कर्त्ता (यज्ञः) पूजनीयः (अभिभूः) शत्रुजेता (अग्निः) अग्निवत्तेजस्वी (अभिभूः) वैरिणां वशयिता (सोमः) चन्द्रवदाह्लादकः (अभिभूः) दुराचारिणामभिभावयिता (इन्द्रः) महाप्रतापी (अहम्) जयकामः (विश्वाः) सर्वाः (पृतनाः) अ० ३।२१।३। शात्रवीः सेनाः (यथा) येन प्रकारेण (अभि असानि) अभिभवानि (एव) एवम् (विधेम) विध विधाने। कुर्याम (अग्निहोत्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। इति हु दानादानादनेषु−त्रन्, टाप्। होत्रा वाक्−निघ० १।११। अग्नये परमेश्वरस्य सूर्यविद्वत्पावकस्य वा बोधाय होत्रा वाणी येषां ते तथाभूताः (इदम्) अनुष्ठीयमानम् (हविः) दातव्यग्राह्यकर्म ॥
इंग्लिश (1)
Subject
Victory Over Enemies
Meaning
Yajna is victor over the negativities of life; Agni, light, fire, leader, is victor; Soma, moon, soma, peace, is victor; Indra, omnipotence, is victor. Let us offer this havi of our total activity of life into the yajnic fire of life in such a way that we may be victors over negativities, hate, jealousy and enmity in all our battles of life.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−(अभिभूः) दुष्टानां तिरस्कर्त्ता (यज्ञः) पूजनीयः (अभिभूः) शत्रुजेता (अग्निः) अग्निवत्तेजस्वी (अभिभूः) वैरिणां वशयिता (सोमः) चन्द्रवदाह्लादकः (अभिभूः) दुराचारिणामभिभावयिता (इन्द्रः) महाप्रतापी (अहम्) जयकामः (विश्वाः) सर्वाः (पृतनाः) अ० ३।२१।३। शात्रवीः सेनाः (यथा) येन प्रकारेण (अभि असानि) अभिभवानि (एव) एवम् (विधेम) विध विधाने। कुर्याम (अग्निहोत्राः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। इति हु दानादानादनेषु−त्रन्, टाप्। होत्रा वाक्−निघ० १।११। अग्नये परमेश्वरस्य सूर्यविद्वत्पावकस्य वा बोधाय होत्रा वाणी येषां ते तथाभूताः (इदम्) अनुष्ठीयमानम् (हविः) दातव्यग्राह्यकर्म ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal