Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 109 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 109/ मन्त्र 1
    ऋषि: - बादरायणिः देवता - अग्निः छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - राष्ट्रभृत सूक्त
    25

    इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी। घृ॒तेन॒ कलिं॑ शिक्षामि॒ स नो॑ मृडाती॒दृशे॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । उ॒ग्राय॑ । ब॒भ्रवे॑ । नम॑: । य: । अ॒क्षेषु॑ । त॒नू॒ऽव॒शी । घृ॒तेन॑ । कलि॑म् । शि॒क्षा॒मि॒ । स: । न॒: । मृ॒डा॒ति॒ । ई॒दृशे॑ ॥११४.१॥


    स्वर रहित मन्त्र

    इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी। घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥

    स्वर रहित पद पाठ

    इदम् । उग्राय । बभ्रवे । नम: । य: । अक्षेषु । तनूऽवशी । घृतेन । कलिम् । शिक्षामि । स: । न: । मृडाति । ईदृशे ॥११४.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 109; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    व्यवहारसिद्धि का उपदेश।

    पदार्थ

    (इदम्) यह (नमः) नमस्कार (उग्राय) तेजस्वी (बभ्रवे) पोषक [परमेश्वर] को है, (यः) जो (अक्षेषु) व्यवहारों में (तनूवशी) शरीरों का वश में रखनेवाला है। (घृतेन) प्रकाश के साथ (कलिम्) गिननेवाले [परमेश्वर] को (शिक्षामि) मैं सीखता हूँ, (सः) वह (नः) हमें (ईदृशे) ऐसे [कर्म] में (मृडाति) सुखी करे ॥१॥

    भावार्थ

    मनुष्य सर्वनियन्ता, सर्वज्ञ परमेश्वर की उपासना करके उत्तम कर्मों के साथ सुख भोगें ॥१॥

    टिप्पणी

    १−(इदम्) (उग्राय) तेजस्विने (बभ्रवे) अ० ४।२९।२। पोषकाय (नमः) नमस्कारः (यः) परमेश्वरः (अक्षेषु) अ० ४।३८।४। व्यवहारेषु (तनूवशी) अ० १।७।२। शरीराणां वशयिता (घृतेन) प्रकाशेन (कलिम्) सर्वधातुभ्य इन्। उ० ४।११८। कल शब्दसंख्यानयोः-इन्। गणकम्। गणपतिं परमेश्वरम् (शिक्षामि) शिक्ष विद्योपादाने-लट्, परस्मैपदं छान्दसम्। शिक्षे। अभ्यस्यामि (सः) कलिः (नः) अस्मान् (मृडाति) सुखयेत् (ईदृशे) एवं प्रकारे पुण्यकर्मणि ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Management

    Meaning

    Homage to this Agni, brilliant light of life, generous sustainer who controls all parts of the cosmic system in their respective orbits. With offers of ghrta in the yajnic fire, I serve the master sustainer and saviour who blesses us thus generously in such a beautiful world.

    Top