Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 53 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 7
    ऋषि: - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त
    19

    उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

    स्वर सहित पद पाठ

    उत् । व॒यम् । तम॑स: । परि॑ । रोह॑न्त: । नाक॑म् । उ॒त्ऽत॒मम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥५५.७॥


    स्वर रहित मन्त्र

    उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

    स्वर रहित पद पाठ

    उत् । वयम् । तमस: । परि । रोहन्त: । नाकम् । उत्ऽतमम् । देवम् । देवऽत्रा । सूर्यम् । अगन्म । ज्योति: । उत्ऽतमम् ॥५५.७॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 7
    Acknowledgment

    हिन्दी (2)

    विषय

    विद्वानों के कर्त्तव्य का उपदेश।

    पदार्थ

    (तमसः) अन्धकार से (परि) पृथक् होकर (उत्तमम्) उत्तम (नाकम्) सुख में (उद् रोहन्तः) ऊपर चढ़ते हुए (वयम्) हमने (देवत्रा) प्रकाशमानों में (देवम्) प्रकाशमान, (उत्तमम्) उत्तम (ज्योतिः) ज्योतिःस्वरूप, (सूर्यम्) सबके प्रेरक सूर्य जगदीश्वर को (अगन्म) पाया है ॥७॥

    भावार्थ

    विद्वान् योगीजन विद्या के प्रकाश से मुक्तिसुख को भोगते हुए ज्योतिःस्वरूप परमात्मा में निरन्तर विचरते हैं ॥७॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−२०।२१, २७।१०, ३५।१४, ३८।२४ ॥

    टिप्पणी

    ७−(उत्) उत्कर्षेण (वयम्) योगिनः (तमसः) अन्धकारात् (परि) पृथग्भूय (रोहन्तः) आरूढाः सन्तः (नाकम्) दुःखरहितं मोक्षसुखम् (उत्तमम्) सर्वोत्कृष्टम् (देवम्) प्रकाशमानं (देवत्रा) देवमनुष्यपुरुषपुरु०। पा–० ५।४।५६। सप्तम्यर्थे-त्रा। प्रकाशमानेषु (सूर्यम्) अ० १।३।५। लोकप्रेरकं परमात्मानम् (अग्नम्) वयं प्राप्तवन्तः (ज्योतिः) ज्योतीरूपं द्योतमानम् (उत्तमम्) ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Good Health and Age

    Meaning

    May we, rising higher and higher beyond the dark to the highest heaven, reach the sun, highest light of the high, divinest of the divines.

    Top