Loading...
अथर्ववेद के काण्ड - 7 के सूक्त 76 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 2
    ऋषि: - अथर्वा देवता - अपचिद् भैषज्यम् छन्दः - परोष्णिक् सूक्तम् - गण्डमालाचिकित्सा सूक्त
    21

    या ग्रैव्या॑ अप॒चितोऽथो॒ या उ॑पप॒क्ष्याः। वि॒जाम्नि॒ या अ॑प॒चितः॑ स्वयं॒स्रसः॑ ॥

    स्वर सहित पद पाठ

    या: । ग्रैव्या॑: । अ॒प॒ऽचित॑: । अथो॒ इति॑ । या: । उ॒प॒ऽप॒क्ष्या᳡: । वि॒ऽजाम्नि॑ । या: । अ॒प॒ऽचित॑: । स्व॒य॒म्ऽस्रस॑: ॥८०.२॥


    स्वर रहित मन्त्र

    या ग्रैव्या अपचितोऽथो या उपपक्ष्याः। विजाम्नि या अपचितः स्वयंस्रसः ॥

    स्वर रहित पद पाठ

    या: । ग्रैव्या: । अपऽचित: । अथो इति । या: । उपऽपक्ष्या: । विऽजाम्नि । या: । अपऽचित: । स्वयम्ऽस्रस: ॥८०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 2
    Acknowledgment

    हिन्दी (2)

    विषय

    १-५ रोगनाश

    पदार्थ

    (याः) जो (ग्रैव्याः) गले पर (अथो) और (याः) जो (उपपक्ष्याः) पक्खों [कन्धों] के जोड़ों पर (अपचितः) गण्डमालायें [फुड़ियाँ] हैं। और (याः) जो (स्वयंस्रसः) अपने आप बहनेवाली (अपचितः) फुंसियाँ (विजाम्नि) गुह्य स्थान पर हैं [उनको नष्ट दिया है-म० ३] ॥२॥

    भावार्थ

    दुःखदायी रोगों को वैद्य लोग नष्ट करें ॥२॥

    टिप्पणी

    २−(याः) (ग्रैव्याः) अ० ६।२५।२। ग्रीवासु गलप्रदेशेषु भवा नाड्यः (अपचितः) अ० ६।८३।१। गण्डमालादिपीडाः (याः) (उपपक्ष्याः) उपपक्ष-यत्। उपपक्षे स्कन्धसन्धौ भवाः (विजाम्नि) विविधं जायते विजामा। अन्योभ्योऽपि दृश्यन्ते। पा० ३।२।७५। वि+जनी प्रादुर्भावे-मनिन्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। आत्वम्। गुह्यप्रदेशे (याः) (अपचितः) (स्वयंस्रसः)-म० १। व्रणरूपेण स्वयं स्रवणशीलाः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Cure of Excrescences

    Meaning

    The pustules on the neck, or on the shoulders, on the arm pits, or the pustules on the groin or those with morbid flow, O physician, cure.

    Top