अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 1
अ॑नाधृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह। विश्वा॒ अमी॑वाः प्रमु॒ञ्चन्मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ॥
स्वर सहित पद पाठअ॒ना॒धृ॒ष्य: । जा॒तऽवे॑दा: । अम॑र्त्य: । वि॒ऽराट् । अ॒ग्ने॒ । क्ष॒त्र॒ऽभृत् । दी॒दि॒हि॒ । इ॒ह । विश्वा॑: । अमी॑वा: । प्र॒ऽमु॒ञ्चन् । मानु॑षीभि: । शि॒वाभि॑: । अ॒द्य । परि॑ । पा॒हि॒ । न॒: । गय॑म् ॥ ८९.१॥
स्वर रहित मन्त्र
अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह। विश्वा अमीवाः प्रमुञ्चन्मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥
स्वर रहित पद पाठअनाधृष्य: । जातऽवेदा: । अमर्त्य: । विऽराट् । अग्ने । क्षत्रऽभृत् । दीदिहि । इह । विश्वा: । अमीवा: । प्रऽमुञ्चन् । मानुषीभि: । शिवाभि: । अद्य । परि । पाहि । न: । गयम् ॥ ८९.१॥
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(अग्ने) हे प्रतापी राजन् ! (अनाधृष्यः) सब प्रकार अजेय, (जातवेदाः) बड़ा ज्ञानवान् वा धनवान्, (अमर्त्यः) अमर [यशस्वी], (विराट्) बड़ा ऐश्वर्यवान्, (क्षत्रभृत्) राज्यपोषक होकर तू (इह) यहाँ पर (दीदिहि) प्रकाशमान हो। (विश्वाः) सब (अमीवाः) पीड़ाओं को (प्रमुञ्चन्) छुड़ाता हुआ तू (मानुषीभिः) मनुष्यों को हितकारक (शिवाभिः) मुक्तियों के साथ (अद्य) अब (नः) हमारे (गयम्) घर की (परि) सब ओर से (पाहि) रक्षा कर ॥१॥
भावार्थ - नीतिज्ञ, प्रतापी राजा प्रजाओं को कष्टों से मुक्त करके सदा सन्तुष्ट रख उन्नति करे ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−२७।७ ॥
टिप्पणी -
१−(अनाधृष्यः) ऋदुपधाच्चाक्लृपिचृतेः। ३।१।११०। ञिधृषा प्रागल्भ्ये पराभवे च-क्यप्। धर्षितुमयोग्यः। अजेयः (जातवेदाः) अ० १।७।२। प्रसिद्धज्ञानः। बहुधनः (अमर्त्यः) अ० ४।३७।१२। अमरः। यशस्वी (विराट्) राजतिरैश्वर्यकर्मा-निघ० २।२१। क्विप्। विविधैश्वर्यवान् (अग्ने) हे प्रतापिन् राजन् (क्षत्रभृत्) राज्यपोषकः (दीदिहि) अ० ७।७४।४। दीप्यस्व (इह) अस्माकं मध्ये (विश्वाः) सर्वाः (अमीवाः) अ० ७।४२।१। पीडाः (प्रमुञ्चन्) निवारयन् (मानुषीभिः) अ० ४।३२।२। मनुर्हिताभिः (शिवाभिः) अ० २।६।३। मङ्गलकारिकाभिः क्रियाभिः। मुक्तिभिः (अद्य) इदानीम् (परि) (पाहि) (नः) अस्माकम् (गयम्) अ० ६।३।३। गृहम् ॥
Bhashya Acknowledgment
Subject - To the Ruler
Meaning -
Agni, Jataveda, all-knowing, all-aware, indomitable, immortal, refulgent ruler, protector and sustainer of the social order, shine here, removing all sin, evil, crime and disease, and protect and promote this homeland of ours with the dignity, virtues and values worthy of noble and peaceful humanity.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal