Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 5 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 5/ मन्त्र 10
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - जगती सूक्तम् - अज सूक्त
    45

    अ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति। पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ॥

    स्वर सहित पद पाठ

    अ॒ज: । त्रि॒ऽना॒के । त्रि॒ऽदि॒वे । त्रि॒ऽपृ॒ष्ठे । नाक॑स्य । पृ॒ष्ठे । द॒दि॒ऽवांस॑म् । द॒धा॒ति॒ । पञ्च॑ऽओदन: । ब्र॒ह्मणे॑ । दी॒यमा॑न: । वि॒श्वऽरू॑पा । धे॒नु: । का॒म॒ऽदुघा॑ । अ॒सि॒ । एका॑ ॥५.१०॥


    स्वर रहित मन्त्र

    अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति। पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥

    स्वर रहित पद पाठ

    अज: । त्रिऽनाके । त्रिऽदिवे । त्रिऽपृष्ठे । नाकस्य । पृष्ठे । ददिऽवांसम् । दधाति । पञ्चऽओदन: । ब्रह्मणे । दीयमान: । विश्वऽरूपा । धेनु: । कामऽदुघा । असि । एका ॥५.१०॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 10
    Acknowledgment

    हिन्दी (1)

    विषय

    ब्रह्मज्ञान से सुख का उपदेश।

    पदार्थ

    (ब्रह्मणे) ब्रह्म [परमेश्वर] को (दीयमानः) दिया जाता हुआ, (पञ्चौदनः) पाँच भूतों [पृथिव्यादि-म० ८] से सींचा हुआ (अजः) अजन्मा वा गतिशील जीवात्मा (त्रिनाके) तीन [शारीरिक, आत्मिक और सामाजिक] सुखोंवाली, (त्रिदिवे) तीन [आय, व्यय और वृद्धि] व्यवहारोंवाली, (त्रिपृष्ठे) तीन [धर्म, अर्थ और काम] से सींची हुई (नाकस्य पृष्ठे) सुख की सिंचाई [वृद्धि] में (ददिवांसम्) दे चुकनेवाले [अपने आत्मा] को (दधाति) धरता है”-यह (एका) एक (विश्वरूपा) संसार को रूप देनेवाली (कामदुघा) कामनाएँ पूरी करनेवाली (धेनुः) तृप्त करनेवाली वेदवाणी (असि=अस्ति) है ॥१०॥

    भावार्थ

    वेद पुकार-पुकार कहता है कि परोपकारी आत्मदानी मनुष्य सब प्रकार परमेश्वर की आज्ञापालन में मोक्षसुख पाता है ॥१०॥

    टिप्पणी

    १०−(अजः) जीवात्मा (त्रिनाके) त्रीणि शारीरिकात्मिकसामाजिकसुखानि यस्मिन् तस्मिन् (त्रिदिवे) इगुपधज्ञेति दिवु व्यवहारे-क। त्रयो दिवा आयव्ययवृद्धिव्यवहारा यस्मिन् तस्मिन् (त्रिपृष्ठे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। पृथु सेवने-थक्। त्रयाणां धर्म्मार्थकामानां सेचनं वर्धनं यस्मिन् तस्मिन् (नाकस्य) अ० १।९।२। सुखस्य (पृष्ठे) सेचने वर्धने (ददिवांसम्) ददातेः क्वसु। दत्तवन्तम् (दधाति) स्थापयति (विश्वरूपा) जगतो रूपदात्री (धेनुः) अ० ३।१०।१। वाक्-निघ–० १।११। तर्पयित्री वेदवाणी (कामदुघा) अ० ४।३४।८। कामानां प्रपूरयित्री (एका) अद्वितीया ॥

    इंग्लिश (1)

    Subject

    The Soul, the Pilgrim

    Meaning

    Aja, immortal soul, bears itself, self- surrendered, Self established in the essence, and holds on to the divine Giver, in the third, highest, heaven of light, secure in the third, highest, state of stability beyond disturbance and fear of dislodgement, in the third, highest, state of divine bliss. O soul, dedicating yourself to Divinity in the state of five-element existence and five-fold pleasure of experience, you are, in reality, the universal treasure-hold of self-fulfilment, the one unique mother cow for the self.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १०−(अजः) जीवात्मा (त्रिनाके) त्रीणि शारीरिकात्मिकसामाजिकसुखानि यस्मिन् तस्मिन् (त्रिदिवे) इगुपधज्ञेति दिवु व्यवहारे-क। त्रयो दिवा आयव्ययवृद्धिव्यवहारा यस्मिन् तस्मिन् (त्रिपृष्ठे) तिथपृष्ठगूथयूथप्रोथाः। उ० २।१२। पृथु सेवने-थक्। त्रयाणां धर्म्मार्थकामानां सेचनं वर्धनं यस्मिन् तस्मिन् (नाकस्य) अ० १।९।२। सुखस्य (पृष्ठे) सेचने वर्धने (ददिवांसम्) ददातेः क्वसु। दत्तवन्तम् (दधाति) स्थापयति (विश्वरूपा) जगतो रूपदात्री (धेनुः) अ० ३।१०।१। वाक्-निघ–० १।११। तर्पयित्री वेदवाणी (कामदुघा) अ० ४।३४।८। कामानां प्रपूरयित्री (एका) अद्वितीया ॥

    Top