Loading...
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 6/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - आसुरी गायत्री सूक्तम् - अतिथि सत्कार
    36

    यत्क्ष॒त्तारं॒ ह्वय॒त्या श्रा॑वयत्ये॒व तत् ॥

    स्वर सहित पद पाठ

    यत् । क्ष॒त्तार॑म् । ह्वय॑ति । आ । श्रा॒व॒य॒ति॒ । ए॒व । तत् ॥११.१॥


    स्वर रहित मन्त्र

    यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत् ॥

    स्वर रहित पद पाठ

    यत् । क्षत्तारम् । ह्वयति । आ । श्रावयति । एव । तत् ॥११.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 6; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    अतिथि के सत्कार का उपदेश।

    पदार्थ

    (यत्) जब वह [अतिथि] (क्षत्तारम्) कष्ट से तारनेवाले [धर्मात्मा गृहस्थ] को (ह्वयति) बुलाता है, (तत्) तब वह [अतिथि] (एव) निश्चय करके (आ श्रावयति) आदेश सुनाता है ॥१॥

    भावार्थ

    अतिथि लोग गृहस्थों के पास परोपकार में सहायता के लिये आते हैं ॥१॥

    टिप्पणी

    १−(यत्) यदा (क्षत्तारम्) अ० ३।२४।७। क्षतः क्षतात् तारकं धर्मात्मानं गृहस्थम् (ह्वयति) आह्वयति (आश्रावयति) आदिशति स्वप्रयोजनम् (एव) (तत्) तदा ॥

    इंग्लिश (1)

    Subject

    Atithi Yajna: Hospitality

    Meaning

    Paryaya 6 When the host calls upon the cook, it is the Adhvaryu calling upon the Agnidh to the yajna.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(यत्) यदा (क्षत्तारम्) अ० ३।२४।७। क्षतः क्षतात् तारकं धर्मात्मानं गृहस्थम् (ह्वयति) आह्वयति (आश्रावयति) आदिशति स्वप्रयोजनम् (एव) (तत्) तदा ॥

    Top