ऋग्वेद - मण्डल 8/ सूक्त 42/ मन्त्र 6
ऋषिः - नाभाकः काण्वः अर्चानाना वा
देवता - अश्विनौ
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । नासत्या सोमपीतये नभन्तामन्यके समे ॥
स्वर रहित पद पाठएव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥ ८.४२.६
ऋग्वेद - मण्डल » 8; सूक्त » 42; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 28; मन्त्र » 6
विषय - N/A
पदार्थ -
(नासत्या) हे असत्यरहित राज्यप्रबन्धकर्त्ताओं ! (यथा) जैसे (मेधिराः) विद्वान् मेधाविगण (वाम्) आपको (अहुवन्त) स्वकार्य्य के लिये बुलाते हैं, (एव) वैसे मैं भी (वाम्) आपको (ऊतये) साहाय्य के लिये (अह्वे) बुलाता हूँ ॥६ ॥
भावार्थ - राजा का सत्कार सब कोई करे ॥६ ॥
इस भाष्य को एडिट करें