यजुर्वेद - अध्याय 30/ मन्त्र 5
ऋषिः - नारायण ऋषिः
देवता - परमेश्वरो देवता
छन्दः - स्वराडतिशक्वरी
स्वरः - पञ्चमः
4
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं म॒रुद्भ्यो॒ वैश्यं॒ तप॑से॒ शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ऽअयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम्॥५॥
स्वर सहित पद पाठब्रह्म॒णे। ब्रा॒ह्म॒णम्। क्ष॒त्राय॑। रा॒ज॒न्य᳖म्। म॒रुद्भ्य॒ इति॑ म॒रुद्ऽभ्यः॑। वैश्य॑म्। तप॑से। शू॒द्रम्। तम॑से। तस्क॑रम्। ना॒र॒काय॑। वी॒र॒हणाम्। वी॒र॒हन॒मिति॑ वीर॒ऽहन॑म्। पा॒प्मने॑। क्ली॒बम्। आ॒क्र॒याया॒ इत्या॑ऽऽक्र॒यायै॑। अ॒यो॒गूम्। कामा॑य। पुं॒श्च॒लूम्। अति॑क्रुष्टा॒येत्यति॑ऽक्रुष्टाय। मा॒ग॒धम् ॥५ ॥
स्वर रहित मन्त्र
ब्रह्मणे ब्राह्मणङ्क्षत्राय राजन्यम्मरुद्भ्यो वैश्यन्तपसे शूद्रन्तमसे तस्करन्नारकाय वीरहणम्पाप्मने क्लीबमाक्रयायाऽअयोगूङ्कामाय पुँश्चलूमतिक्रुष्टाय मागधम् ॥
स्वर रहित पद पाठ
ब्रह्मणे। ब्राह्मणम्। क्षत्राय। राजन्यम्। मरुद्भ्य इति मरुद्ऽभ्यः। वैश्यम्। तपसे। शूद्रम्। तमसे। तस्करम्। नारकाय। वीरहणाम्। वीरहनमिति वीरऽहनम्। पाप्मने। क्लीबम्। आक्रयाया इत्याऽऽक्रयायै। अयोगूम्। कामाय। पुंश्चलूम्। अतिक्रुष्टायेत्यतिऽक्रुष्टाय। मागधम्॥५॥
Translation -
(He deputes) the intellectual persons (brahmana) to intellectual pursuits. (1) The nobles (rajanya) to defence and administration. (2) The producers of wealth (vaisya) to sustenance of people. (3) The labourer (Sudra) to hard work. (4) The thief to darkness. (5) The Slaughterer of heroes to hellish tortures. (6) The impotent to evil tendencies. (7) The swordsman to attack. (8) A harlot to sexual pleasure. (9) A minstrel (magadha) to excessive abusing. (10)
Notes -
This and the following 17 verses contain no verb at all. It has to be imagined. The ritualists have imagined that cer tain types of victims (men and women) are to be tied to the wooden stakes for certain deities. We have followed a different line. Brahmane, for intellectual pursuits. Kṣatrāya, for defence of the weak. Marudbhyaḥ, for sustenance of people; or af, for the subjects such as cattle. (Dayā. ). Tapase, for hard work. Klibam, नपुंसकं, impotent; eunuch. Ayogūm, अयस: लोहस्य गंतारं, a swordsman; a robber. Akrayāya, आक्रमणाय , for attack. Puñścalūm, a harlot.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal