Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 4
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः

    जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥

    स्वर सहित पद पाठ

    जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती । इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥


    स्वर रहित मन्त्र

    जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती । इन्द्राग्नी आ गतं नरा ॥

    स्वर रहित पद पाठ

    जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधऽस्तुती । इन्द्राग्नी इति । आ । गतम् । नरा ॥ ८.३८.४

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 4
    अष्टक » 6; अध्याय » 3; वर्ग » 20; मन्त्र » 4

    पदार्थः -
    हे सधस्तुती ! हे प्रजाभिः सहस्तवनीयौ ! हे नरा=नरौ नेतारौ । हे इन्द्राग्नी । युवां । यज्ञम् । जुषेथाम्=सेवेथाम् । इष्टये=यागाय च । सुतं=सम्पादितम् । सोमं पातुम् । आगतम्=आगच्छतम् ॥४ ॥

    इस भाष्य को एडिट करें
    Top