Loading...
ऋग्वेद मण्डल - 1 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 103/ मन्त्र 1
    ऋषिः - कुत्स आङ्गिरसः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा॑रयन्त क॒वय॑: पु॒रेदम्। क्ष॒मेदम॒न्यद्दि॒व्य१॒॑न्यद॑स्य॒ समी॑ पृच्यते सम॒नेव॑ के॒तुः ॥

    स्वर सहित पद पाठ

    तत् । ते॒ । इ॒न्द्रि॒यम् । प॒र॒मम् । प॒रा॒चैः । अधा॑रयन्त । क॒वयः॑ । पु॒रा । इ॒दम् । क्ष॒मा । इ॒दम् । अ॒न्यत् । दि॒वि । अ॒न्यत् । अ॒स्य॒ । सम् । ई॒म् इति॑ । पृ॒च्य॒ते॒ । स॒म॒नाऽइ॑व । के॒तुः ॥


    स्वर रहित मन्त्र

    तत्त इन्द्रियं परमं पराचैरधारयन्त कवय: पुरेदम्। क्षमेदमन्यद्दिव्य१न्यदस्य समी पृच्यते समनेव केतुः ॥

    स्वर रहित पद पाठ

    तत्। ते। इन्द्रियम्। परमम्। पराचैः। अधारयन्त। कवयः। पुरा। इदम्। क्षमा। इदम्। अन्यत्। दिवि। अन्यत्। अस्य। सम्। ईम् इति। पृच्यते। समनाऽइव। केतुः ॥ १.१०३.१

    ऋग्वेद - मण्डल » 1; सूक्त » 103; मन्त्र » 1
    अष्टक » 1; अध्याय » 7; वर्ग » 16; मन्त्र » 1

    Meaning -
    That glory of yours, lord, which is supreme and eternal, which is essential, subtle and mysterious, and this which is actual and existential, the poets of vision and imagination realise by its manifestations. Of this glory of Indra, this which is on earth is one and distinct, and the other which is in heaven is distinct and another. The two mingle in form and mature as one just as two parties meet in the assembly, each with its identity, and become one community.

    इस भाष्य को एडिट करें
    Top