Loading...
ऋग्वेद मण्डल - 1 के सूक्त 126 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 126/ मन्त्र 1
    ऋषिः - कक्षीवान् देवता - विद्वाँसः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑। यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥

    स्वर सहित पद पाठ

    अम॑न्दान् । सोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ । यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥


    स्वर रहित मन्त्र

    अमन्दान्त्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य। यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥

    स्वर रहित पद पाठ

    अमन्दान्। स्तोमान्। प्र। भरे। मनीषा सिन्धौ। अधि। क्षियतः। भाव्यस्य। यः। मे। सहस्रम्। अमिमीत। सवान्। अतूर्तः। राजा। श्रवः। इच्छमानः ॥ १.१२६.१

    ऋग्वेद - मण्डल » 1; सूक्त » 126; मन्त्र » 1
    अष्टक » 2; अध्याय » 1; वर्ग » 11; मन्त्र » 1

    Meaning -
    With honest mind and a clear conscience, I offer enthusiastic tributes of praise and approbation for the deserving ruler who, dedicated to honour and fame, has performed a thousand yajnic acts of generosity for me and the people on the river side without violence and opposition.

    इस भाष्य को एडिट करें
    Top