Loading...
ऋग्वेद मण्डल - 1 के सूक्त 152 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 152/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा॑:। अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥

    स्वर सहित पद पाठ

    यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ । अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥


    स्वर रहित मन्त्र

    युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गा:। अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥

    स्वर रहित पद पाठ

    युवम्। वस्त्राणि। पीवसा। वसाथे इति। युवोः। अच्छिद्राः। मन्तवः। ह। सर्गाः। अव। अतिरतम्। अनृतानि। विश्वा। ऋतेन। मित्रावरुणा। सचेथे इति ॥ १.१५२.१

    ऋग्वेद - मण्डल » 1; सूक्त » 152; मन्त्र » 1
    अष्टक » 2; अध्याय » 2; वर्ग » 22; मन्त्र » 1

    Meaning -
    Mitra and Varuna, like day and night, with your expansion over the world you reveal and cover the forms of things in existence and your revelations of the things are faultless. You rule out and overcome illusions and unrealities since you associate with what is real and true.

    इस भाष्य को एडिट करें
    Top