Loading...
ऋग्वेद मण्डल - 1 के सूक्त 161 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 161/ मन्त्र 1
    ऋषिः - दीर्घतमा औचथ्यः देवता - ऋभवः छन्दः - विराड्जगती स्वरः - निषादः

    किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म। न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥

    स्वर सहित पद पाठ

    किम् । ऊँ॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म । न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥


    स्वर रहित मन्त्र

    किमु श्रेष्ठ: किं यविष्ठो न आजगन्किमीयते दूत्यं१ कद्यदूचिम। न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥

    स्वर रहित पद पाठ

    किम्। ऊँ इति। श्रेष्ठः। किम्। यविष्ठः। नः। आ। अजगन्। किम्। ईयते। दूत्यम्। कत्। यत्। ऊचिम। न। निन्दिम। चमसम्। यः। महाऽकुलः। अग्ने। भ्रातः। द्रुणः। इत्। भूतिम्। ऊदिम ॥ १.१६१.१

    ऋग्वेद - मण्डल » 1; सूक्त » 161; मन्त्र » 1
    अष्टक » 2; अध्याय » 3; वर्ग » 4; मन्त्र » 1

    Meaning -
    What best, what youngest or latest comes to us, or what message comes to us and from where, when do we speak of such things? Agni, brother dear, the high born who takes to the ladle of yajna or to the cloud, we never malign. Who ever is fast and dynamic, we praise. We speak of good fortune and of well-being only.

    इस भाष्य को एडिट करें
    Top