Loading...
ऋग्वेद मण्डल - 10 के सूक्त 108 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 108/ मन्त्र 2
    ऋषिः - सरमा देवशुनी देवता - प्रणयः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्व॑: । अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ । अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥


    स्वर रहित मन्त्र

    इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्व: । अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । निऽधीन् । वः । अतिऽस्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि ॥ १०.१०८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 108; मन्त्र » 2
    अष्टक » 8; अध्याय » 6; वर्ग » 5; मन्त्र » 2

    Meaning -
    Sarama: O clouds, O pranic energies, I am the dynamic spirit of Indra, inspired by Indra, I sojourn here, anxious to take on the treasures and pleasures of your living possibilties. I wander from the boundless force of Indra, and I wander with fear. May Indra protect us. That’s how I have crossed the floods of water and the golden greens of Indra’s court.

    इस भाष्य को एडिट करें
    Top